________________ 1. 7. 16] महाभारते [1. 8. 16 भृगुणा वै महाभाग शप्तोऽग्निः कारणान्तरे। प्रमतिस्तु रुरुं नाम घृताच्यां समजीजनत् / कथं देवमुखो भूत्वा यज्ञभागाप्रभुक्तथा। रुरुः प्रमद्वरायां तु शुनकं समजीजनत् // 2 हुतभुक्सर्वलोकेषु सर्वभक्षत्वमेष्यति // 16 तस्य ब्रह्मन्रोः सर्वं चरितं भूरितेजसः। . श्रुत्वा तु तद्वचस्तेषामग्निमाहूय लोककृत् / / विस्तरेण प्रवक्ष्यामि तच्छृणु त्वमशेषतः // 3 उवाच वचनं लक्षणं भूतभावनमव्ययम् / / 17 ऋषिरासीन्महान्पूर्वं तपोविद्यासमन्वितः। लोकानामिह सर्वेषां त्वं कर्ता चान्त एव च / स्थूलकेश इति ख्यातः सर्वभूतहिते रतः // 4 स्वं धारयसि लोकांस्त्रीन्क्रियाणां च प्रवर्तकः / एतस्मिन्नेव काले तु मेनकायां प्रजज्ञिवान् / स तथा कुरु लोकेश नोच्छिद्यरन्क्रिया यथा // 18 गन्धर्वराजो विप्रर्षे विश्वावसुरिति श्रुतः // 5 कस्मादेवं विमूढस्त्वमीश्वरः सन्हुताशनः / अथाप्सरा मेनका सा तं गर्भ भृगुनन्दन / स्वं पवित्रं यदा लोके सर्वभूतगतश्च ह // 19 उत्ससर्ज यथाकालं स्थूलकेशाश्रमं प्रति // 6 न त्वं सर्वशरीरेण सर्वभक्षत्वमेष्यसि / उत्सृज्य चैव तं गर्भ नद्यास्तीरे जगाम ह / उपादानेऽर्चिषो यास्ते सर्वं धक्ष्यन्ति ताः शिखिन् / कन्याममरगर्भाभा ज्वलन्तीमिव च श्रिया // 7. यथा सूर्यांशुभिः स्पृष्टं सर्वं शुचि विभाव्यते। तां ददर्श समुत्सृष्टां नदीतीरे महानृषिः / तथा त्वदर्चिनिर्दग्धं सर्वं शुचि भविष्यति // 21 स्थूलकेशः स तेजस्वी विजने बन्धुवर्जिताम् // 8 तदग्ने त्वं महत्तेजः स्वप्रभावाद्विनिर्गतम् / स तां दृष्ट्वा तदा कन्यां स्थूलकेशो द्विजोत्तमः / स्वतेजसैव तं शापं कुरु सत्यमृषेविभो। जग्राहाथ मुनिश्रेष्ठः कृपाविष्टः पुपोष च / देवानां चात्मनो भागं गृहाण त्वं मुखे हुतम् / / 22 ववृधे सा वरारोहा तस्याश्रमपदे शुभा // 9 एवमस्त्विति तं वह्निः प्रत्युवाच पितामहम् / प्रमदाभ्यो वरा सा तु सर्वरूपगुणान्विता। जगाम शासनं कर्तुं देवस्य परमेष्ठिनः // 23 ततः प्रमद्वरेत्यस्या नाम चक्रे महानृषिः // 10 देवर्षयश्च मुदितास्ततो जग्मुर्यथागतम् / तामाश्रमपदे तस्य रुरुर्दृष्ट्वा प्रमद्वराम् / ऋषयश्च यथापूर्वं क्रियाः सर्वाः प्रचक्रिरे // 24 बभूव किल धर्मात्मा मदनानुगतात्मवान् // 11 दिवि देवा मुमुदिरे भूतसंघाश्च लौकिकाः / पितरं सखिभिः सोऽथ वाचयामास भार्गवः / अग्निश्च परमां प्रीतिमवाप हतकल्मषः // 25 प्रमतिश्चाभ्ययाच्छत्वा स्थूलकेशं यशस्विनम् // 12 एवमेष पुरावृत्त इतिहासोऽग्निशापजः / ततः प्रादात्पिता कन्यां रुरवे तां प्रमद्वराम् / पुलोमस्य विनाशश्च च्यवनस्य च संभवः // 26 विवाहं स्थापयित्वाग्रे नक्षत्रे भगदैवते // 13 इति श्रीमहाभारते आदिपर्वणि सप्तमोऽध्यायः // 7 // ततः कतिपयाहस्य विवाहे समुपस्थिते / सखीभिः क्रीडती साधं सा कन्या वरवर्णिनी // 14 सूत उवाच / नापश्यत प्रसुप्तं वै भुजगं तिर्यगायतम् / स चापि च्यवनो ब्रह्मन्भार्गवोऽजनयत्सुतम् / पदा चैनं समानामन्मुमूर्षुः कालचोदिता // 15 सुकन्यायां महात्मानं प्रमतिं दीप्ततेजसम् // 1 / स तस्याः संप्रमत्तायाश्चोदितः कालधर्मणा / -30 -