________________ 2. 66. 21] सभापर्व [2. 67.8 अयं हि शकुनिर्वेद सविद्यामक्षसंपदम् // 21 जाता बुद्धिः सास्तु ते मा प्रतीपा। दृढमूला वयं राज्ये मित्राणि परिगृह्य च / प्रध्वंसिनी क्रूरसमाहिता श्रीसारषद्विपुलं सैन्यं सत्कृत्य च दुरासदम् // 22 मृदुप्रौढा गच्छति पुत्रपौत्रान् // 35 ते च त्रयोदशे वर्षे पारयिष्यन्ति चेद्बतम् / अथाब्रवीन्महाराजो गान्धारी धर्मदर्शिनीम् / जेष्यामस्तान्वयं राजन्रोचतां ते परंतप // 23 अन्तः कामं कुलस्यास्तु न शक्ष्यामि निवारितुम् // 36 धृतराष्ट्र उवाच / यथेच्छन्ति तथैवास्तु प्रत्यागच्छन्तु पाण्डवाः / तूर्णं प्रत्यानयस्वतान्कामं व्यध्वगतानपि / पुनर्वृतं प्रकुर्वन्तु मामकाः पाण्डवैः सह / / 37 आगच्छन्तु पुन तमिदं कुर्वन्तु पाण्डवाः // 24 इति श्रीमहाभारते सभापर्वणि वैशंपायन उवाच। षट्षष्टितमोऽध्यायः॥६६॥ ततो द्रोणः सोमदत्तो बोह्रीकश्च महारथः। 67 विदुरो द्रोणपुत्रश्च वैश्यापुत्रश्च वीर्यवान् // 25 वैशंपायन उवाच / भूरिश्रवाः शांतनवो विकर्णश्च महारथः। ततो व्यध्वगतं पार्थं प्रातिकामी युधिष्ठिरम् / मा द्यूतमित्यभाषन्त शमोऽस्त्विति च सर्वशः॥२६ उवाच वचनाद्राज्ञो धृतराष्ट्रस्य धीमतः // 1 अकामानां च सर्वेषां सुहृदामर्थदर्शिनाम् / उपस्तीर्णा सभा राजन्नक्षानुप्त्वा युधिष्ठिर / अकरोत्पाण्डवाह्वानं धृतराष्ट्रः सुतप्रियः // 27 एहि पाण्डव दीव्येति पिता त्वामाह भारत // 2 अथाब्रवीन्महाराज धृतराष्ट्रं जनेश्वरम् / . युधिष्ठिर उवाच / पुत्रहाद्धर्मयुक्तं गान्धारी शोककर्शिता // 28 धातुर्नियोगाद्भूतानि प्राप्नुवन्ति शुभाशुभम् / जाते दोधने क्षत्ता महामतिरभाषत / न निवृत्तिस्तयोरस्ति देवितव्यं पुनर्यदि // 3 नीयतां परलोकाय साध्वयं कुलपांसनः // 29 अक्षयूते समाह्वानं नियोगास्थविरस्य च / व्यनदजातमात्रो हि गोमायुरिव भारत / जानन्नपि क्षयकरं नातिक्रमितुमुत्सहे // 4 अन्तो नूनं कुलस्यास्य कुरवस्तन्निबोधत // 30 - वैशंपायन उवाच / मा बालानामशिष्टानामभिमंस्था मतिं प्रभो। इति ब्रुवन्निववृते भ्रातृभिः सह पाण्डवः / मा कुलस्य क्षये घोरे कारणं त्वं भविष्यसि // 31 - जानंश्च शकुनेर्मायां पार्थो द्यूतमियात्पुनः॥ 5 बद्धं सेतुं को नु भिन्द्याद्धमेच्छान्तं च पावकम् / विविशुस्ते सभां तां तु पुनरेव महारथाः / ' शमे धृतान्पुनः पार्थान्कोपयेत्को नु भारत // 32 व्यथयन्ति स्म चेतांसि सुहृदां भरतर्षभाः॥ 6 स्मरन्तं त्वामाजमीढ स्मारयिष्याम्यहं पुनः। ययोपजोषमासीनाः पुनर्वृतप्रवृत्तये / शास्त्रं न शास्ति दुर्बुद्धिं श्रेयसे वेतराय वा // 33 सर्वलोकविनाशाय देवेनोपनिपीडिताः॥७ न वै वृद्धो बालमतिर्भवेद्राजन्कथंचन / शकुनिरुवाच। त्वन्नेत्राः सन्तु ते पुत्रा मा त्वां दीर्णाः प्रहासिषुः।।३४ / अमुश्चत्स्थविरो यद्वो धनं पूजितमेव तत् / शमेन धर्मेण परस्य बुद्ध्या महाधनं ग्लहं त्वेकं शृणु मे भरतर्षभ // 8 म.भा. 48 - 377