________________ 2. 67.9] महाभारते [2. 68. 10 68 वयं द्वादश वर्षाणि युष्माभि तनिर्जिताः / जितमित्येव शकुनियुधिष्ठिरमभाषत // 21 प्रविशेम महारण्यं रौरवाजिनवाससः // 9 इति श्रीमहाभारते सभापर्वणि. त्रयोदशं च सजने अज्ञाताः परिवत्सरम् / सप्तषष्टितमोऽध्यायः॥६७॥ ज्ञाताश्च पुनरन्यानि वने वर्षाणि द्वादश // 10 अस्माभिर्वा जिता यूयं वने वर्षाणि द्वादश / वैशंपायन उवाच / वसध्वं कृष्णया सार्धमजिनैः प्रतिवासिताः॥११ वनवासाय चक्रुस्ते मतिं पार्थाः पराजिताः / त्रयोदशे च निवृत्ते पुनरेव यथोचितम् / अजिनान्युत्तरीयाणि जगृहुश्च यथाक्रमम् // 1 स्वराज्यं प्रतिपत्तव्यमितरैरथ वेतरैः // 12 अजिनैः संवृतान्दृष्ट्वा हृतराज्यानरिंदमान्। अनेन व्यवसायेन सहास्माभिर्युधिष्ठिर / प्रस्थितान्वनवासाय ततो दुःशासनोऽब्रवीत् // 2 अक्षानुप्त्वा पुन तमेहि दीव्यस्व भारत // 13 प्रवृत्तं धार्तराष्ट्रस्य चक्रं राज्ञो महात्मनः। सभासद ऊचुः। पराभूताः पाण्डुपुत्रा विपत्तिं परमां गताः // 3 अहो धिग्बान्धवा नैनं बोधयन्ति महद्भयम् / अद्य देवाः संप्रयाताः समैवर्त्मभिरस्थलैः / बुद्ध्या बोध्यं न बुध्यन्ते स्वयं च भरतर्षभाः॥ 14 गुणज्येष्ठास्तथा ज्येष्ठा भूयांसो यद्वयं परैः // 4 वैशंपायन उवाच नरकं पातिताः पार्था दीर्घकालमनन्तकम्। : जनप्रवादान्सुबहूनिति शृण्वन्नराधिपः / सुखाच हीना राज्याच विनष्टाः शाश्वतीः समाः॥ ह्रिया च धर्मसङ्गाच्च पार्थो द्यूतमियात्पुनः // 15 बलेन मत्ता ये ते स्म धार्तराष्ट्रान्प्रहासिषुः / जानन्नपि महाबुद्धिः पुनर्घतमवर्तयत् / ते निर्जिता हृतधना वनमेष्यन्ति पाण्डवाः // 6 अप्ययं न विनाशः स्यात्कुरूणामिति चिन्तयन् // चित्रान्संनाहानवमुश्चन्तु चैषां युधिष्ठिर उवाच। वासांसि दिव्यानि च भानुमन्ति / कथं वै मद्विधो राजा स्वधर्ममनुपालयन् / निवास्यन्तां रुरुचर्माणि सर्वे आहूतो विनिवर्तेत दीव्यामि शकुने त्वया // 17 यथा ग्लह सौबलस्याभ्युपेताः // 7 . शकुनिरुवाच। न सन्ति लोकेषु पुमांस ईदृशा गवाश्वं बहुधेनूकमपर्यन्तमजाविकम् / - इत्येव ये भावितबुद्धयः सदा / गजाः कोशो हिरण्यं च दासीदासं च सर्वशः // ज्ञास्यन्ति तेऽऽत्मानमिमेऽद्य पाण्डवा एष नो ग्लह एवैको वनवासाय पाण्डवाः / विपर्यये षण्ढतिला इवाफलाः // 8 यूयं वयं वा विजिता वसेम वनमाश्रिताः॥ 19 अयं हि वासोदय ईदृशानां अनेन व्यवसायेन दीव्याम भरतर्षभ / मनस्विनां कौरव मा भवेद्वः। समुत्क्षेपेण चैकेन वनवासाय भारत // 20 / अदीक्षितानामजिनानि यद्ववैशंपायन उवाच / दलीयसां पश्यत पाण्डवानाम् // 9 प्रतिजग्राह तं पार्थो ग्लहं जग्राह सौबलः। महाप्राज्ञः सोमको यज्ञसेनः -378 -