________________ 2. 65. 13 ] महाभारते [2. 66. 21 अशोच्याः कुरवो राजन्येषां त्वमनुशासिता। दुर्योधन उवाच / मन्त्री च विदुरो धीमान्सर्वशास्त्रविशारदः॥ 13 न त्वयेदं श्रुतं राजन्यजगाद बृहस्पतिः / त्वयि धर्मोऽर्जुने वीर्यं भीमसेने पराक्रमः / शक्रस्य नीतिं प्रवदन्विद्वान्देवपुरोहितः / / 7 / / श्रद्धा च गुरुशुश्रूषा यमयोः पुरुषाग्र्ययोः // 14 सर्वोपायैर्निहन्तव्याः शत्रवः शत्रुकर्षण। अजातशत्रो भद्रं ते खाण्डवप्रस्थमाविश / पुरा युद्धाद्बलाद्वापि प्रकुर्वन्ति तवाहितम् // 8 भ्रातृभिस्तेऽस्तु सौभ्रानं धर्मे ते धीयतां मनः॥ 15 ते वयं पाण्डवधनैः सर्वान्संपूज्य पार्थिवान् / वैशंपायन उवाच। यदि तान्योधयिष्यामः किं वा नः परिहास्यति / / 9 इत्युक्तो भरतश्रेष्ठो धर्मराजो युधिष्ठिरः / अहीनाशीविषान्क्रुद्धान्दंशाय समुपस्थितान् / कृत्वार्यसमयं सर्वं प्रतस्थे भ्रातृभिः सह // 16 कृत्वा कण्ठे च पृष्ठे च कः समुत्स्रष्टुमर्हति // 10 ते रथान्मेघसंकाशानास्थाय सह कृष्णया / आत्तशस्त्रा रथगताः कुपितास्तात पाण्डवाः / प्रययुहृष्टमनस इन्द्रप्रस्थं पुरोत्तमम् / / 17 निःशेषं नः करिष्यन्ति क्रुद्धा ह्याशीविषा यथा॥११ संनद्धो ह्यर्जुनो याति विवृत्य परमेषुधी। इति श्रीमहाभारते सभापर्वणि पञ्चषष्टितमोऽध्यायः // 65 // गाण्डीवं मुहुरादत्ते निःश्वसंश्च निरीक्षते // 12 गदां गुवी समुद्यम्य त्वरितश्च वृकोदरः / // समाप्तं द्यूतपर्व // स्वरथं योजयित्वाशु निर्यात इति नः श्रुतम् // 13 नकुलः खड्गमादाय चर्म चाप्यष्टचन्द्रकम् / जनमेजय उवाच। सहदेवश्च राजा च चक्रुराकारमिङ्गितैः // 14 अनुज्ञातांस्तान्विदित्वा सरत्नधनसंचयान् / ते त्वास्थाय रथान्सर्वे बहुशस्त्रपरिच्छदान् / . पाण्डवान्धार्तराष्ट्राणां कथमासीन्मनस्तदा // 1. अभिघ्नन्तो रथवातान्सेनायोगाय निर्ययुः // 15 न ऑस्यन्ते तथास्माभिर्जातु विप्रकृता हि ते / अनुज्ञातांस्तान्विदित्वा धृतराष्ट्रेण धीमता। द्रौपद्याश्च परिक्लेशं कस्तेषां क्षन्तुमर्हति // 16 राजन्दुःशासनः क्षिप्रं जगाम भ्रातरं प्रति // 2 पुनर्दीव्याम भद्रं ते वनवासाय पाण्डवैः / दुर्योधनं समासाद्य सामात्यं भरतर्षभ / एवमेतान्वशे कर्तुं शक्ष्यामो भरतर्षभ // 17 दुःखातों भरतश्रेष्ठ इदं वचनमब्रवीत् / / 3 ते वा द्वादश वर्षाणि वयं वा द्यूतनिर्जिताः / दुःखेनैतत्समानीतं स्थविरो नाशयत्यसौ / प्रविशेम महारण्यमजिनैः प्रतिवासिताः // 18 शत्रुसाद्गमयद्व्यं तद्बुध्यध्वं महारथाः / / 4 त्रयोदशं च सजने अज्ञाताः परिवत्सरम् / / अथ दुर्योधनः कर्णः शकुनिश्चापि सौबलः / ज्ञाताश्च पुनरन्यानि वने वर्षाणि द्वादश // 19 मिथः संगम्य सहिताः पाण्डवान्प्रति मानिनः // 5 | निवसेम वयं ते वा तथा द्यूतं प्रवर्तताम् / वैचित्रवीर्य राजानं धृतराष्ट्र मनीषिणम् / अक्षानुप्त्वा पुन तमिदं दीव्यन्तु पाण्डवाः // 20 अभिगम्य त्वरायुक्ताः श्लक्ष्णं वचनमब्रुवन् // 6 / एतत्कृत्यतमं राजन्नस्माकं भरतर्षभ। - 376 - वैशंपायन उवाच।