________________ 2. 64. 4] सभापर्व . [2. 65. 12 स्त्री गतिः पाण्डुपुत्राणामित्युवाच सुदुर्मनाः // 4 / पितरं समुपातिष्ठद्धृतराष्ट्रं कृताञ्जलिः // 17 त्रीणि ज्योतींषि पुरुष इति वै देवलोऽब्रवीत् / / इति श्रीमहाभारते सभापर्वणि अपत्यं कर्म विद्या च यतः सृष्टाः प्रजास्ततः // 5 चतुःषष्टितमोऽध्यायः // 64 // अमेध्ये वै गतप्राणे शून्ये ज्ञातिभिरुज्झिते / देहे त्रितयमेवैतत्पुरुषस्योपजायते // 6 युधिष्ठिर उवाच / तन्नो ज्योतिरभिहतं दाराणामभिमर्शनात् / राजन्किं करवामस्ते प्रशाध्यस्मांस्त्वमीश्वरः / धनंजय कथं स्वित्स्यादपत्यमभिमृष्टजम् // 7 नित्यं हि स्थातुमिच्छामस्तव भारत शासने // 1 अर्जुन उवाच / धृतराष्ट्र उवाच। न चैवोक्ता न चानुक्ता हीनतः परुषा गिरः / अजातशत्रो भद्रं ते अरिष्टं स्वस्ति गच्छत / भारताः प्रतिजल्पन्ति सदा तूत्तमपूरुषाः // 8 अनुज्ञाताः सहधनाः स्वराज्यमनुशासत // 2 स्मरन्ति सुकृतान्येव न वैराणि कृतानि च / इदं त्वेवावबोद्धव्यं वृद्धस्य मम शासनम् / सन्तः प्रतिविजानन्तो लब्ध्वा प्रत्ययमात्मनः // 9 धिया निगदितं कृत्स्नं पथ्यं निःश्रेयसं परम् // 3 वेत्थ त्वं तात धर्माणां गतिं सूक्ष्मां युधिष्ठिर / भीम उवाच। विनीतोऽसि महाप्राज्ञ वृद्धानां पर्युपासिता // 4 इहैवैतांस्तुरा सर्वान्हन्मि शत्रून्समागतान् / यतो बुद्धिस्ततः शान्तिः प्रशमं गच्छ भारत / अथ निष्कम्य राजेन्द्र समूलान्कृन्धि भारत॥ 10 नादारौ क्रमते शस्त्रं दारौ शस्त्रं निपात्यते // 5 किं नो विवदितेनेह किं नः क्लेशेन भारत / न वैराण्यभिजानन्ति गुणान्पश्यन्ति नागुणान् / अद्यैवैतान्निहन्मीह प्रशाधि वसुधामिमाम् // 11 विरोधं नाधिगच्छन्ति ये त उत्तमपूरुषाः // 6 - वैशंपायन उवाच / संवादे परुषाण्याहुयुधिष्ठिर नराधमाः / इत्युक्त्वा भीमसेनस्तु कनिष्ठैर्धातृभिर्वृतः / प्रत्याहुर्मध्यमास्त्वेतानुक्ताः परुषमुत्तरम् // 7 मृगमध्ये यथा सिंहो मुहुः परिघमैक्षत // 12 . नैवोक्ता नैव चानुक्ता अहिताः परुषा गिरः / सान्त्व्यमानो वीज्यमानः पार्थेनाक्लिष्टकर्मणा / प्रतिजल्पन्ति वै धीराः सदा उत्तमपूरुषाः // 8 स्विद्यते च महाबाहुरन्तर्दाहेन वीर्यवान् // 13 स्मरन्ति सुकृतान्येव न वैराणि कृतान्यपि / क्रुद्धस्य तस्य स्रोतोभ्यः कर्णादिभ्यो नराधिप / सन्तः प्रतिविजानन्तो लब्ध्वा प्रत्ययमात्मनः // 9 सधूमः सस्फुलिङ्गार्चिः पावकः समजायत // 14 तथाचरितमार्येण त्वयास्मिन्सत्समागमे। . भृकुटीपुटदुष्प्रेक्ष्यमभवत्तस्य तन्मुखम् / दुर्योधनस्य पारुष्यं तत्तात हृदि मा कृथाः // 10 युगान्तकाले संप्राप्ते कृतान्तस्येव रूपिणः // 15 मातरं चैव गान्धारी मां च त्वद्गुणकाङ्क्षिणम् / . युधिष्ठिरस्तमावार्य बाहुना बाहुशालिनम् / उपस्थितं वृद्धमन्धं पितरं पश्य भारत // 11 मैवमित्यब्रवीच्चैनं जोषमास्स्वेति भारत // 16 प्रेक्षापूर्वं मया द्यूतमिदमासीदुपेक्षितम् / निवार्य तं महाबाहुं कोपसंरक्तलोचनम् / / | मित्राणि द्रष्टुकामेन पुत्राणां च बलाबलम् // 12 -375 -