________________ 2. 61. 25 ] सभापर्व [2. 61. 54 विकर्णं शंसमानानां सौबलं च विनिन्दताम् // 25 सभामध्ये समाक्षिप्य व्यपक्रष्टुं प्रचक्रमे // 40 तस्मिन्नुपरते शब्दे राधेयः क्रोधमूर्छितः / आकृष्यमाणे वसने द्रौपद्यास्तु विशां पते / प्रगृह्य रुचिरं बाहुमिदं वचनमब्रवीत् // 26 तद्रूपमपरं वस्त्रं प्रादुरासीदनेकशः // 41 दृश्यन्ते वै विकणे हि वैकृतानि बहून्यपि / ततो हलहलाशब्दस्तत्रासीद्धोरनिस्वनः / तज्जस्तस्य विनाशाय यथामिररणिप्रजः // 27 तदद्भुततमं लोके वीक्ष्य सर्वमहीक्षिताम् // 42 एते न किंचिदप्याहुश्चोद्यमानापि कृष्णया। शशाप तत्र भीमस्तु राजमध्ये महास्वनः / धर्मेण विजितां मन्ये मन्यन्ते द्रुपदात्मजाम् // 28 क्रोधाद्विस्फुरमाणोष्ठो विनिष्पिष्य करे करम् / / 43 त्वं तु केवलबाल्येन धार्तराष्ट्र विदीर्यसे / इदं मे वाक्यमादद्धं क्षत्रिया लोकवासिनः / यद्भवीषि सभामध्ये बालः स्थविरभाषितम् // 29 नोक्तपूर्वं नरैरन्यैर्न चान्यो यद्वदिष्यति // 44 न च धर्म यथातत्त्वं वेत्सिं दुर्योधनावर। यद्येतदेवमुक्त्वा तु न कुर्यां पृथिवीश्वराः। यद्भवीषि जितां कृष्णामजितेति सुमन्दधीः // 30 / पितामहानां सर्वेषां नाहं गतिमवाप्नुयाम् // 45 कथं ह्यविजितां कृष्णां मन्यसे धृतराष्ट्रज / अस्य पापस्य दुर्जाते रतापसदस्य च। यदा सभायां सर्वस्वं न्यस्तवान्पाण्डवाग्रजः॥ 31 न पिबेयं बलाद्वक्षो भित्त्वा चेद्रुधिरं युधि // 46 अभ्यन्तरा च सर्वस्खे द्रौपदी भरतर्षभ / तस्य ते वचनं श्रुत्वा सर्वलोकप्रहर्षणम् / एवं धर्मजितां कृष्णां मन्यसे न जितां कथम् // 32 प्रचक्रुर्बहुलां पूजां कुत्सन्तो धृतराष्ट्रजम् // 47 कीर्तिता द्रौपदी वाचा अनुज्ञाता च पाण्डवैः / यदा तु वाससां राशिः सभामध्ये समाचितः / भवत्यविजिता केन हेतुनैषा मता तव // 33 ततो दुःशासनः श्रान्तो व्रीडितः समुपाविशत्॥४८ मन्यसे वा सभामेतामानीतामेकवाससम् / धिक्शब्दस्तु ततस्तत्र समभूल्लोमहर्षणः। अधर्मेणेति तत्रापि शृणु मे वाक्यमुत्तरम् // 34 सभ्यानां नरदेवानां दृष्ट्वा कुन्तीसुतांस्तदा // 49 एको भर्ता स्त्रिया देवैर्विहितः कुरुनन्दन / न विब्रुवन्ति कौरव्याः प्रश्नमेतमिति स्म ह / इयं त्वनेकवशगा बन्धकीति विनिश्चिता // 35 स जनः क्रोशति स्मात्र धृतराष्ट्र विगर्हयन् / / 50 अस्याः सभामानयनं न चित्रमिति मे मतिः। ततो बाहू समुच्छ्रित्य निवार्य च सभासदः / एकाम्बरधरत्वं वाप्यथ वापि विवस्त्रता // 36 विदुरः सर्वधर्मज्ञ इदं वचनमब्रवीत् // 51 यश्चैषां द्रविणं किंचिद्या चैषा ये च पाण्डवाः / विदुर उवाच / सौबलेनेह तत्सर्व धर्मेण विजितं वसु // 37 द्रौपदी प्रश्नमुक्त्वैवं रोरवीति ह्यनाथवत् / दुःशासन सुबालोऽयं विकर्णः प्राज्ञवादिकः / न च विब्रूत तं प्रश्नं सभ्या धर्मोऽत्र पीड्यते॥५२ पाण्डवानां च वासांसि द्रौपद्याश्चाप्युपाहर // 38 सभां प्रपद्यते ह्यातः प्रज्वलन्निव हव्यवाट् / तच्छ्रुत्वा पाण्डवाः सर्वे स्वानि वासांसि भारत / तं वै सत्येन धर्मेण सभ्याः प्रशमयन्त्युत // 53 अवकीर्योत्तरीयाणि सभायां समुपाविशन् // 39 / धर्मप्रश्नमथो ब्रूयादातः सभ्येषु मानवः / ततो दुःशासनो राजन्द्रौपद्या वसनं बलात् / वियुस्तत्र ते प्रश्नं कामक्रोधवशातिगाः // 54 म.भा.४७ - 369 -