________________ 2. 61. 55] महाभारते [2. 61. 81 विकर्णेन यथाप्रज्ञमुक्तः प्रश्नो नराधिपाः / | विद्धो धर्मो ह्यधर्मेण सभां यत्र प्रपद्यते / भवन्तोऽपि हि तं प्रश्नं विब्रुवन्तु यथामति // 55 न चास्य शल्यं कृन्तन्ति विद्धास्तत्र सभासदः॥६९ यो हि प्रश्नं न विब्रूयाद्धर्मदर्शी सभां गतः। अर्धं हरति वै श्रेष्ठः पादो भवति कर्तृषु / अनृते या फलावाप्तिस्तस्याः सोऽर्धं समश्नुते // 56 पादश्चैव सभासत्सु ये न निन्दन्ति निन्दितम् // 70 यः पुनर्वितथं ब्रूयाद्धर्मदर्शी सभां गतः। अनेना भवति श्रेष्ठो मुच्यन्ते च सभासदः। अनृतस्य फलं कृत्स्नं संप्राप्नोतीति निश्चयः // 57 एनो गच्छति कर्तारं निन्दा) यत्र निन्द्यते // 71 अत्राप्युदाहरन्तीममितिहासं पुरातनम् / वितथं तु वदेयुर्ये धर्मं प्रह्लाद पृच्छते / प्रह्लादस्य च संवादं मुनेराङ्गिरसस्य च // 58 इष्टापूर्तं च ते घ्नन्ति सप्त चैव परावरान् // 72 प्रह्लादो नाम दैत्येन्द्रस्तस्य पुत्रो विरोचनः / हृतस्वस्य हि यहुःखं हतपुत्रस्य चापि यत् / कन्याहेतोराङ्गिरसं सुधन्वानमुपाद्रवत् // 59 ऋणिनं प्रति यच्चैव राज्ञा प्रस्तस्य चापि यत् // 73 अहं ज्यायानहं ज्यायानिति कन्येप्सया तदा। स्त्रियाः पत्या विहीनायाः सार्थाद्धष्टस्य चैव यत् / तयोर्देवनमत्रासीत्प्राणयोरिति नः श्रुतम् // 60 अध्यूढायाश्च यदुःखं साक्षिभिर्विहतस्य च // 74 तयोः प्रश्नविवादोऽभूत्प्रह्लाद तावपृच्छताम् / एतानि वै समान्याहुर्दुःखानि त्रिदशेश्वराः / ज्यायान्क आवयोरेकः प्रश्नं प्रब्रूहि मा मृषा // 61 तानि सर्वाणि दुःखानि प्राप्नोति वितथं ब्रुवन्॥७५ स वै विवदनाद्भीतः सुधन्वानं व्यलोकयत् / समक्षदर्शनात्साक्ष्यं श्रवणाच्चेति धारणात् / तं सुधन्वाब्रवीत्क्रुद्धो ब्रह्मदण्ड इव ज्वलन् // 62 तस्मात्सत्यं ब्रुवन्साक्षी धर्मार्थाभ्यां न हीयते॥७६ यदि वै वक्ष्यसि मृषा प्रह्लादाथ न वक्ष्यसि / विदुर उवाच / शतधा ते शिरो वज्री वज्रेण प्रहरिष्यति / / 63 कश्यपस्य वचः श्रुत्वा प्रह्लादः पुत्रमब्रवीत् / सुधन्वना तथोक्तः सन्व्यथितोऽश्वत्थपर्णवत् / श्रेयान्सुधन्वा त्वत्तो वै मत्तः श्रेयांस्तथाङ्गिराः॥७७ जगाम कश्यपं दैत्यः परिप्रष्टुं महौजसम् // 64 माता सुधन्वनश्चापि श्रेयसी मातृतस्तव / विरोचन सुधन्वायं प्राणानामीश्वरस्तव // 78 त्वं वै धर्मस्य विज्ञाता दैवस्येहासुरस्य च / . सुधन्वोवाच / ब्राह्मणस्य महाप्राज्ञ धर्मकृच्छ्रमिदं शृणु // 65 पुत्रस्नेहं परित्यज्य यस्त्वं धर्मे प्रतिष्ठितः / यो वै प्रश्नं न वियाद्वितथं वापि निर्दिशेत् / अनुजानामि ते पुत्रं जीवत्वेष शतं समाः॥ 79 के वै तस्य परे लोकास्तन्ममाचक्ष्व पृच्छतः / / 66 विदुर उवाच / कश्यप उवाच। एवं वै परमं धर्मं श्रुत्वा सर्वे सभासदः। जानन्न विब्रुवन्प्रश्नं कामाक्रोधात्तथा भयात् / यथाप्रश्नं तु कृष्णाया मन्यध्वं तत्र किं परम् // 80 सहस्रं वारुणान्पाशानात्मनि प्रतिमुञ्चति // 67 वैशंपायन उवाच। तस्य संवत्सरे पूर्णे पाश एकः प्रमुच्यते / विदुरस्य वचः श्रुत्वा नोचुः किंचन पार्थिवाः / तस्मात्सत्यं तु वक्तव्यं जानता सत्यमञ्जसा // 68 / कर्णो दुःशासनं त्वाह कृष्णां दासी गृहान्नय // 81 - 370 - प्रह्लाद उवाच।