________________ 2. 43. 32] महाभारते [2. 44. A दृष्ट्वा कुन्तीसुते शुभ्रां श्रियं तामाहृतां तथा // 32 / तन्मिथ्या भ्रातरो हीमे सहायास्ते महारथाः // 9 कृतो यत्नो मया पूर्व विनाशे तस्य सौबल। द्रोणस्तव महेष्वासः सह पुत्रेण धीमता। तञ्च सर्वमतिक्रम्य स वृद्धोऽप्स्विव पङ्कजम् // 33 सूतपुत्रश्च राधेयो गौतमश्च महारथः // 10 तेन दैवं परं मन्ये पौरुषं तु निरर्थकम् / अहं च सह सोदर्यैः सौमदत्तिश्च वीर्यवान् / धार्तराष्ट्रा हि हीयन्ते पार्था वर्धन्ति नित्यशः // 34 एतैस्त्वं सहितः सर्वैर्जय कृत्स्ना वसुंधराम् // 11 सोऽहं श्रियं च तां दृष्ट्वा सभां तां च तथाविधाम् / दुर्योधन उवाच। रक्षिभिश्वावहासं तं परितप्ये यथामिना // 35 त्वया च सहितो राजन्नतैश्चान्यैर्महारथैः / स मामभ्यनुजानीहि मातुलाद्य सुदुःखितम् / एतानेव विजेष्यामि यदि त्वमनुमन्यसे // 12 अमर्ष च समाविष्टं धृतराष्ट्र निवेदय // 36 एतेषु विजितेष्वद्य भविष्यति मही मम। इति श्रीमहाभारते सभापर्वणि सर्वे च पृथिवीपालाः सभा सा च महाधना / / 13 त्रिचत्वारिंशोऽध्यायः // 43 // शकुनिरुवाच / धंनजयो वासुदेवो भीमसेनो युधिष्ठिरः। शकुनिरुवाच / नकुलः सहदेवश्च द्रुपदश्च सहात्मजैः // 14 दुर्योधन न तेऽमर्षः कार्यः प्रति युधिष्ठिरम् / नैते युधि बलाज्जेतुं शक्याः सुरगणैरपि / भागधेयानि हि स्वानि पाण्डवा भुञ्जते सदा // 1 महारथा महेष्वासाः कृतास्त्रा युद्धदुर्मदाः // 15 अनेकैरभ्युपायैश्च त्वयारब्धाः पुरासकृत् / अहं तु तद्विजानामि विजेतुं येन शक्यते / विमुक्ताश्च नरव्याघ्रा भागधेयपुरस्कृताः।। 2 युधिष्ठिरं स्वयं राजस्तन्निबोध जुषस्व च // 16 तैर्लब्धा द्रौपदी भार्या द्रुपदश्च सुतैः सह / सहायः पृथिवीलाभे वासुदेवश्च वीर्यवान् // 3 दुर्योधन उवाच। लब्धश्च नाभिभूतोऽर्थः पित्र्योंऽशः पृथिवीपते / अप्रमादेन सुहृदामन्येषां च महात्मनाम् / विवृद्धस्तेजसा तेषां तत्र का परिदेवना / / 4 यदि शक्या विजेतुं ते तन्ममाचक्ष्व मातुल // 17 धनंजयेन गाण्डीवमक्षय्यौ च महेषुधी। शकुनिरुवाच / लब्धान्यस्त्राणि दिव्यानि तर्पयित्वा हुताशनम् // 5 द्यूतप्रियश्च कौन्तेयो न च जानाति देवितुम् / तेन कार्मुकमुख्येन बाहुवीर्येण चात्मनः / समाहूतश्च राजेन्द्रो न शक्ष्यति निवर्तितुम् // 18 कृता वशे महीपालास्तत्र का परिदेवना // 6 देवने कुशलश्चाहं न मेऽस्ति सदृशो भुवि / अग्निदाहान्मयं चापि मोक्षयित्वा स दानवम् / त्रिषु लोकेषु कौन्तेयं तं त्वं ब्रूते समाह्वय // 19 सभां तां कारयामास सव्यसाची परंतपः // 7 तस्याक्षकुशलो राजन्नादास्येऽहमसंशयम् / तेन चैव मयेनोक्ताः किंकरा नाम राक्षसाः / राज्यं श्रियं च तां दीप्तां त्वदर्थं पुरुषर्षभ / 20 वहन्ति तां सभां भीमास्तत्र का परिदेवना॥८ इदं तु सर्वं त्वं राज्ञे दुर्योधन निवेदय / यच्चासहायतां राजन्नुक्तवानसि भारत / अनुज्ञातस्तु ते पित्रा विजेष्ये तं न संशयः // 21 - 344 -