________________ 2. 28. 28 ] सभापर्व [2. 28. 55 मुखं त्वमसि देवानां यज्ञस्त्वमसि पावक। ततः स रत्नान्यादाय पुनः प्रायायुधां पतिः // 42 पावनात्पावकश्वासि वहनाद्धव्यवाहनः // 28 ततः शूर्पारकं चैव गणं चोपकृताह्वयम् / वेदास्त्वदर्थं जाताश्च जातवेदास्ततो ह्यसि / / वशे चक्रे महातेजा दण्डकांश्च महाबलः // 43 यज्ञविघ्नमिमं कर्तुं नार्हस्त्वं हव्यवाहन / / 29 सागरद्वीपवासांश्च नृपतीन्म्लेच्छयोनिजान् / एवमुक्त्वा तु माद्रेयः कुशैरास्तीर्य मेदिनीम् / निषादान्पुरुषादांश्च कर्णप्रावरणानपि // 44 विधिवत्पुरुषव्याघ्रः पावकं प्रत्युपाविशत् / / 30 ये च कालमुखा नाम नरा राक्षसयोनयः / प्रमुखे सर्वसैन्यस्य भीतोद्विग्नस्य भारत / कृत्स्नं कोल्लगिरिं चैव मुरचीपत्तनं तथा // 45 न चैनमत्यगाद्वहिर्वेलामिव महोदधिः // 31 . द्वीपं ताम्राह्वयं चैव पर्वतं रामकं तथा / तमभ्येत्य शनैर्वह्निरुवाच कुरुनन्दनम् / तिमिगिलं च नृपतिं वशे चक्रे महामतिः॥ 46 सहदेवं नृणां देवं सान्त्वपूर्वमिदं वचः॥३२ एकपादांश्च पुरुषान्केवलान्वनवासिनः / उत्तिष्ठोत्तिष्ठ कौरव्य जिज्ञासेयं कृता मया / नगरी संजयन्ती च पिच्छण्डं करहाटकम् / वेद्मि सर्वमभिप्रायं तव धर्मसुतस्य च // 33 दूतैरेव वशे चक्रे करं चैनानदापयत् // 47 मया तु रक्षितव्येयं पुरी भरतसत्तम / पाण्ड्यांश्च द्रविडांश्चैव सहितांश्चोकेरलैः / यावद्राज्ञोऽस्य नीलस्य कुलवंशधरा इति / अन्ध्रांस्तलवनांश्चैव कलिङ्गानोष्ट्रकर्णिकान् // 48 ईप्सितं तु करिष्यामि मनसस्तव पाण्डव // 34 अन्ताखीं चैव रोमां च यवनानां पुरं तथा। तत उत्थाय हृष्टात्मा प्राञ्जलिः शिरसानतः / दूतैरेव वशे चक्रे करं चैनानदापयत् // 49 . पूजयामास माद्रेयः पावकं पुरुषर्षभः // 35 भरुकच्छं गतो धीमान्दूतान्माद्रवतीसुतः। पावके विनिवृत्ते तु नीलो राजाभ्ययात्तदा / प्रेषयामास राजेन्द्र पौलस्त्याय महात्मने। सत्कारेण नरव्याघ्रं सहदेवं युधां पतिम् // 36 विभीषणाय धर्मात्मा प्रीतिपूर्वमरिंदमः // 50 प्रतिगृह्य च तां पूजा करे च विनिवेश्य तम् / स चास्य प्रतिजग्राह शासनं प्रीतिपूर्वकम् / माद्रीसुतस्ततः प्रायाद्विजयी दक्षिणां दिशम् // 37 तच्च कालकृतं धीमानन्वमन्यत स प्रभुः // 51 त्रैपुरं स वशे कृत्वा राजानममितौजसम् / ततः संप्रेषयामास रत्नानि विविधानि च / निजग्राह महाबाहुस्तरसा पोतनेश्वरम् // 38 चन्दनागुरुमुख्यानि दिव्यान्याभरणानि च // 52 आहृतिं कौशिकाचार्यं यत्नेन महता ततः / वासांसि च महार्हाणि मणींश्चैव महाधनान् / / वशे चक्रे महाबाहुः सुराष्ट्राधिपतिं तथा // 39 | न्यवर्तत ततो धीमान्सहदेवः प्रतापवान् // 53 सुराष्ट्रविषयस्थश्च प्रेषयामास रुक्मिणे / एवं निर्जित्य तरसा सान्त्वेन विजयेन च / राज्ञे भोजकटस्थाय महामात्राय धीमते॥ 40 करदान्पार्थिवान्कृत्वा प्रत्यागच्छदरिंदमः // 54 . भीष्मकाय स धर्मात्मा साक्षादिन्द्रसखाय वै। धर्मराजाय तत्सर्वं निवेद्य भरतर्षभ / स चास्य ससुतो राजन्प्रतिजग्राह शासनम् / / 41 कृतकर्मा सुखं राजन्नुवास जनमेजय // 55 प्रीतिपूर्वं महाबाहुर्वासुदेवमवेक्ष्य च / इति श्रीमहाभारते सभापर्वणि अष्टाविंशोऽध्यायः // 28 // -327 -