________________ 2. 27. 1] सभापर्व [2. 27. 28 ર૭ . किरातानामधिपतीन्व्यजयत्सप्त पाण्डवः // 13 वैशंपायन उवाच / ततः सुझान्प्राच्यसुझान्समक्षांश्चैव वीर्यवान् / ततः कुमारविषये श्रेणिमन्तमथाजयत् / विजित्य युधि कौन्तेयो मागधानुपयाद्बली // 14 कोसलाधिपतिं चैव बृहद्बलमरिंदमः // 1 दण्डं च दण्डधारं च विजित्य पृथिवीपतीन् / अयोध्यायां तु धर्मज्ञं दीर्घप्रज्ञं महाबलम् / तैरेव सहितः सर्वैर्गिरिव्रजमुपाद्रवत् // 15 अजयत्पाण्डवश्रेष्ठो नातितीव्रण कर्मणा // 2 जारासंधिं सान्त्वयित्वा करे च विनिवेश्य ह / ततो गोपालकच्छं च सोत्तमानपि चोत्तरान् / तैरेव सहितो राजन्कर्णमभ्यद्रवद्बली // 16 मल्लानामधियं चैव पार्थिवं व्यजयत्प्रभुः // 3 स कम्पयन्निव महीं बलेन चतुरङ्गिणा / ततो हिमवतः पार्श्व समभ्येत्य जरद्वम् / . युयुधे पाण्डवश्रेष्ठः कर्णेनामित्रघातिना / / 17 सर्वमल्पेन कालेन देशं चक्रे वशे बली // 4 स कर्ण युधि निर्जित्य वशे कृत्वा च भारत / एवं बहुविधान्देशान्विजित्य पुरुषर्षभः / ततो विजिग्ये बलवानराज्ञः पर्वतवासिनः // 18 उन्नाटमभितो जिग्ये कुक्षिमन्तं च पर्वतम् / अथ मोदागिरिं चैव राजानं बलवत्तरम् / पाण्डवः सुमहावीर्यो बलेन बलिनां वरः // 5 पाण्डवो बाहुवीर्येण निजघान महामृधे / / 19 स काशिराजं समरे सुबन्धुमनिवर्तिनम् / ततः पौण्डाधिपं वीरं वासुदेवं महाबलम्। वशे चक्रे महाबाहुर्रमो भीमपराक्रमः // 6 कौशिकीकच्छनिलयं राजानं च महौजसम् // 20 ततः सुपार्श्वमभितस्तथा राजपतिं क्रथम् / उभौ बलवृतौ वीरावुभौ तीव्रपराक्रमौ / युध्यमानं बलात्संख्ये विजिग्ये पाण्डवर्षभः / / 7 निर्जित्याजी महाराज वङ्गराजमुपाद्रवत् // 21 ततो मत्स्यान्महातेजा मलयांश्च महाबलान् / समुद्रसेनं निर्जित्य चन्द्रसेनं च पार्थिवम् / अनवद्यान्गयांश्चैव पशुभूमिं च सर्वशः / / 8 ताम्रलिप्तं च राजानं काचं वङ्गाधिपं तथा // 22 निवृत्य च महाबाहुर्मदर्वीकं महीधरम / सुहानामधिपं चैव ये च सागरवासिनः / सोपदेशं विनिर्जित्य प्रययावुत्तरामुखः / सर्वान्म्लेच्छगणांश्चैव विजिग्ये भरतर्षभः / / 23 वत्सभूमिं च कौन्तेयो विजिग्ये बलवान्बलात् // 9 एवं बहुविधान्देशान्विजित्य पवनात्मजः / भर्गाणामधिपं चैव निषादाधिपतिं तथा / वसु तेभ्य उपादाय लौहित्यमगमदली / / 24 विजिग्ये भूमिपालांश्च मणिमत्प्रमुखान्बहून् // 10 स सर्वान्म्लेच्छनृपतीन्सागरद्वीपवासिनः / ततो दक्षिणमल्लांश्च भोगवन्तं च पाण्डवः / करमाहारयामास रत्नानि विविधानि च // 25 तरसैवाजयद्भीमो नातितीव्रण कर्मणा // 11 चन्दनागुरुवस्त्राणि मणिमुक्तमनुत्तमम् / शर्मकान्वर्मकांश्चैव सान्त्वेनैवाजयत्प्रभुः / काञ्चनं रजतं वनं विद्रुमं च महाधनम् / / 26 वैदेहकं च राजानं जनकं जगतीपतिम् / स कोटिशतसंख्येन धनेन महता तदा। विजिग्ये पुरुषव्याघ्रो नातितीव्रण कर्मणा // 12 अभ्यवर्षदमेयात्मा धनवर्षेण पाण्डवम् // 27 . वैदेहस्थस्तु कौन्तेय इन्द्रपर्वतमन्तिकात् / इन्द्रप्रस्थमथागम्य भीमो भीमपराक्रमः / -325 -