________________ 2. 25. 9] महाभारते [2. 26. 16 उपावर्तस्व कल्याण पर्याप्तमिदमच्युत // 9 स गत्वा राजशार्दूलः पाञ्चालानां पुरं महम् / इदं पुरं यः प्रविशेद्धवं स न भवेन्नरः / पाश्चालान्विविधोपायैः सान्त्वयामास पाण्डवः / / 3 प्रीयामहे त्वया वीर पर्याप्तो विजयस्तव // 10 ततः स गण्डकी शूरो विदेहांश्च नरर्षभः / न चापि किंचिज्जेतव्यमर्जुनात्र प्रदृश्यते / विजित्याल्पेन कालेन दशार्णानगमत्प्रभुः // 4 उत्तराः कुरवो ह्येते नात्र युद्धं प्रवर्तते // 11 तत्र दाशार्णको राजा सुधर्मा लोमहर्षणम् / प्रविष्टश्चापि कौन्तेय नेह द्रक्ष्यसि किंचन / कृतवान्कर्म भीमेन महाद्धं निरायुधम् // 5 . न हि मानुषदेहेन शक्यमत्राभिवीक्षितुम् / / 12 भीमसेनस्तु तदृष्ट्वा तस्य कर्म परंतपः / अथेह पुरुषव्याघ्र किंचिदन्यच्चिकीर्षसि / अधिसेनापतिं चक्रे सुधर्माणं महाबलम् // 6 तद्भवीहि करिष्यामो वचनात्तव भारत // 13 ततः प्राची दिशं भीमो ययौ भीमपराक्रमः / ततस्तानब्रवीद्राजन्नर्जुनः पाकशासनिः / सैन्येन महता राजन्कम्पयन्निव मेदिनीम् // 7 पार्थिवत्वं चिकीर्षामि धर्मराजस्य धीमतः // 14 सोऽश्वमेधेश्वरं राजन्रोचमानं सहानुजम् / न प्रवेक्ष्यामि वो देशं बाध्यत्वं यदि मानुषैः / जिगाय समरे वीरो बलेन बलिनां वरः॥ 8 युधिष्ठिराय यत्किंचित्करवन्नः प्रदीयताम् / / 15 / स तं निर्जित्य कौन्तेयो नातितीव्रण कर्मणा / ततो दिव्यानि वस्त्राणि दिव्यान्याभरणानि च / / पूर्वदेशं महावीर्यो विजिग्ये कुरुनन्दनः // 9 मोकाजिनानि दिव्यानि तस्मै ते प्रददुः करम् // 16 ततो दक्षिणमागम्य पुलिन्दनगरं महत् / एवं स पुरुषव्याघ्रो विजिग्ये दिशमुत्तराम् / सुकुमारं वशे चक्रे सुमित्रं च नराधिपम् // 10 संग्रामान्सुबहून्कृत्वा क्षत्रियैर्दस्युभिस्तथा / / 17 / ततस्तु धर्मराजस्य शासनाद्भरतर्षभः / स विनिर्जित्य राज्ञस्तान्करे च विनिवेश्य ह। शिशुपालं महावीर्यमभ्ययाजनमेजय // 11 धनान्यादाय सर्वेभ्यो रत्नानि विविधानि च // 18 / चेदिराजोऽपि तच्छ्रुत्वा पाण्डवस्य चिकीर्षितम् / यांस्तित्तिरिकल्माषाशुकपत्रनिभानपि / उपनिष्क्रम्य नगरात्प्रत्यगृहात्परंतपः // 12 मयूरसदृशांश्चान्यान्सर्वाननिलरंहसः // 19 तौ समेत्य महाराज कुरुचेदिवृषौ तदा / वृतः सुमहता राजन्बलेन चतुरङ्गिणा / उभयोरात्मकुलयोः कौशल्यं पर्यपृच्छताम् // 13 आजगाम पुनर्वीरः शक्रप्रस्थं पुरोत्तमम् // 20 ततो निवेद्य तद्राष्ट्रं चेदिराजो विशां पते / इति श्रीमहाभारते सभापर्वणि पञ्चविंशोऽध्यायः // 25 // उवाच भीमं प्रहसन्किमिदं कुरुषेऽनघ / / 14 तस्य भीमस्तदाचख्यौ धर्मराजचिकीर्षितम् / वैशंपायन उवाच / एतस्मिन्नेव काले तु भीमसेनोऽपि वीर्यवान् / स च तत्प्रतिगृह्मैव तथा चक्रे नराधिपः // 15 धर्मराजमनुज्ञाप्य ययौ प्राची दिशं प्रति // 1 ततो भीमस्तत्र राजन्नुपित्वा त्रिदशाः क्षपाः / महता बलचक्रेण परराष्ट्रावमर्दिना / सत्कृतः शिशुपालेन ययौ सबलवाहनः // 16 वृतो भरतशार्दूलो द्विषच्छोकविवर्धनः // 2 इति श्रीहाभारते सभापर्वणि षड्रिंशोऽध्यायः॥ 26 // - 324 -