________________ 1. 224. 26 ] महाभारते [1. 225. 19 सापत्नकमृते लोके भवितव्यं हि तत्तथा // 26 अगच्छत्परमां तृप्तिं दर्शयामास चार्जुनम् // 6 सुव्रतापि हि कल्याणी सर्वलोकपरिश्रुता। ततोऽन्तरिक्षाद्भगवानवतीर्य सुरेश्वरः / अरुन्धती पर्यशङ्कद्वसिष्ठमृषिसत्तमम् // 27 मरुद्गणवृतः पार्थं माधवं चाब्रवीदिदम् // 7 विशुद्धभावमत्यन्तं सदा प्रियहिते रतम् / कृतं युवाभ्यां कर्मेदममरैरपि दुष्करम् / सप्तर्षिमध्यगं वीरमवमेने च तं मुनिम् // 28 वरान्वृणीतं तुष्टोऽस्मि दुर्लभानप्यमानुषान् // 8 अपध्यानेन सा तेन धूमारुणसमप्रभा / पार्थस्तु वरयामास शक्रादत्राणि सर्वशः / लक्ष्यालक्ष्या नाभिरूपा निमित्तमिव लक्ष्यते // 29 ग्रहीतुं तच्च शक्रोऽस्य तदा कालं चकार ह // 9 अपत्यहेतोः संप्राप्तं तथा त्वमपि मामिह / यदा प्रसन्नो भगवान्महादेवो भविष्यति / इष्टमेवंगते हित्वा सा तथैव च वर्तसे // 30 तुभ्यं तदा प्रदास्यामि पाण्डवास्त्राणि सर्वशः // 10 नैव भार्येति विश्वासः कार्यः पुंसा कथंचन / अहमेव च तं कालं वेत्स्यामि कुरुनन्दन / न हि कार्यमनुध्याति भार्या पुत्रवती सती // 31 तपसा महता चापि दास्यामि तव तान्यहम् // 11 वैशंपायन उवाच / आग्नेयानि च सर्वाणि वायव्यानि तथैव च / ततस्ते सर्व एवैनं पुत्राः सम्यगुपासिरे / मदीयानि च सर्वाणि ग्रहीष्यसि धनंजय // 12 स च तानात्मजान्राजन्नाश्वासयितुमारभत् // 32 वासुदेवोऽपि जग्राह प्रीतिं पार्थेन शाश्वतीम् / इति श्रीमहाभारते आदिपर्वणि ददौ च तस्मै देवेन्द्रस्तं वरं प्रीतिमांस्तदा // 13 चतुर्विंशत्यधिकद्विशततमोऽध्यायः // 224 // दत्त्वा ताभ्यां वरं प्रीतः सह देवैर्मरुत्पतिः / 225 हुताशनमनुज्ञाप्य जयाम त्रिदिवं पुनः // 14 मन्दपाल उवाच। पावकश्चापि तं दावं दग्ध्वा समृगपक्षिणम् / . युष्माकं परिरक्षार्थं विज्ञप्तो ज्वलनो मया / अहानि पञ्च चैकं च विरराम सुतर्पितः // 15 अग्निना च तथेत्येवं पूर्वमेव प्रतिश्रुतम् // 1 जग्ध्वा मांसानि पीत्वा च मेदांसि रुधिराणि च / अग्नेर्वचनमाज्ञाय मातुर्धर्मज्ञतां च वः / युक्तः परमया प्रीत्या तावुवाच विशां पते // 16 युष्माकं च परं वीर्यं नाहं पूर्वमिहागतः // 2 युवाभ्यां पुरुषाय्याभ्यां तर्पितोऽस्मि यथासुखम् / न संतापो हि वः कार्यः पुत्रका मरणं प्रति / अनुजानामि वां वीरौ चरतं यत्र वाञ्छितम् // 17 ऋषीन्वेद हुताशोऽपि ब्रह्म तद्विदितं च वः // 3 एवं तौ समनुज्ञातौ पावकेन महात्मना / वैशंपायन उवाच / अर्जुनो वासुदेवश्च दानवश्च मयस्तथा // 18 एवमाश्वास्य पुत्रान्स भार्यां चादाय भारत / परिक्रम्य ततः सर्वे त्रयोऽपि भरतर्षभ / मन्दपालस्ततो देशादन्यं देशं जगाम ह // 4 रमणीये नदीकूले सहिताः समुपाविशन् // 19 भगवानपि तिग्मांशुः समिद्धं खाण्डवं वनम् / ___ इति श्रीमहाभारते आदिपर्वणि पञ्चविंशत्यधिकद्विशततमोऽध्यायः / / 225 // ददाह सह कृष्णाभ्यां जनयञ्जगतोऽभयम् / / 5 / समाप्तं खाण्डवदाहपर्व // वसामेदोवहाः कुल्यास्तत्र पीत्वा च पावकः / // समाप्तमादिपर्व // -290 -