________________ * 1. 223. 25 ] आदिपर्व [1. 224. 26 ददाह खाण्डवं चैव समिद्धो जनमेजय // 25 मन्दपाल उवाच / इति श्रीमहाभारते आदिपर्वणि नाहमेवं चरे लोके यथा त्वमभिमन्यसे। योविंशत्यधिकद्विशततमोऽध्यायः // 223 // अपत्यहेतोर्विचरे तच्च कृच्छ्रगतं मम // 14 224 भूतं हित्वा भविष्येऽर्थे योऽवलम्बेत मन्दधीः / वैशंपायन उवाच / मन्दपालोऽपि कौरव्य चिन्तयानः सुतांस्तदा / अवमन्येत तं लोको यथेच्छसि तथा कुरु // 15 उक्तवानप्यशीतांशु नैव स स्म न तप्यते / / 1 एष हि ज्वलमानोऽग्निर्लेलिहानो महीरुहान् / स तप्यमानः पुत्रार्थे लपितामिदमब्रवीत् / . द्वेष्यं हि हृदि संतापं जनयत्यशिवं मम // 16 कथं न्वशक्ताः प्लवने लपिते मम पुत्रकाः // 2 वैशंपायन उवाच / वर्धमाने हुतवहे वाते शीघ्रं प्रवायति / तस्माद्देशादतिक्रान्ते ज्वलने जरिता ततः। असमर्था विमोक्षाय भविष्यन्ति ममात्मजाः // 3 जगाम पुत्रकानेव त्वरिता पुत्रगृद्धिनी // 17 कथं न्वशक्ता त्राणाय माता तेषां तपस्विनी / सा तान्कुशलिनः सर्वान्निर्मुक्ताञ्जातवेदसः / भविष्यत्यसुखाविष्टा पुत्रत्राणमपश्यती // 4 रोरूयमाणा कृपणा सुतान्दृष्टवती वने // 18 कथं नु सरणेऽशक्तान्पतने च ममात्मजान् / अश्रद्धेयतमं तेषां दर्शनं सा पुनः पुनः। संतप्यमाना अभितो वाशमानाभिधावती // 5 एकैकशश्च तान्पुत्रान्क्रोशमानान्वपद्यत // 19 ततोऽभ्यगच्छत्सहसा मन्दपालोऽपि भारत / जरितारिः कथं पुत्रः सारिसृक्कः कथं च मे / स्तम्बमित्रः कथं द्रोणः कथं सा च तपस्विनी // 6 अथ ते सर्व एवैनं नाभ्यनन्दन्त वै सुताः // 20 लालप्यमानं तमृषि मन्दपालं तथा बने / लालप्यमानमेकैकं जरितां च पुनः पुनः / लपिता प्रत्युवाचेदं सासूयमिव भारत // 7 नोचुस्ते वचनं किंचित्तमृषि साध्वसाधु वा // 21 न ते सुतेष्ववेक्षास्ति तानृषीनुक्तवानसि / मन्दपाल उवाच। तेजस्विनों वीर्यवन्तो न तेषां ज्वलनाद्भयम् // 8 ज्येष्ठः सुतस्ते कतमः कतमस्तदनन्तरः / तथामौ ते परीत्ताश्च त्वया हि मम संनिधौ / मध्यमः कतमः पुत्रः कनिष्ठः कतमश्च ते // 22 प्रतिश्रुतं तथा चेति ज्वलनेन महात्मना / 9 एवं ब्रुवन्तं दुःखार्तं किं मां न प्रतिभाषसे / लोकपालोऽनृतां वाचं न तु वक्ता कथंचन / कृतवानस्मि हव्याशे नैव शान्तिमितो लभे // 23 समर्थास्ते च वक्तारो न ते तेष्वस्ति मानसम् // 10 जरितोवाच / तामेव तु ममामित्री चिन्तयन्परितप्यसे / किं ते ज्येष्ठे सुते कार्य किमनन्तरजेन वा / ध्रुवं मयि न ते स्नेहो यथा तस्यां पुराभवत् // 11 किं च ते मध्यमे कार्य किं कनिष्ठे तपस्विनि॥२४ न हि पक्षवता न्याय्यं निःस्नेहेन सुहजने / यस्त्वं मां सर्वशो हीनामुत्सृज्यासि गतः पुरा / पीड्यमान उपद्रष्टुं शक्तेनात्मा कथंचन // 12 तामेव लपित्तं गच्छ तरुणी चारुहासिनीम् / / 25 गच्छ त्वं जरितामेव यदर्थं परितप्यसे / मन्दपाल उवाच / चरिष्याम्यहमप्येका यथा कापुरुषे तथा // 13 / न स्त्रीणां विद्यते किंचिदन्यत्र पुरुषान्तरात् / . म. भा. 37 - 289 -