________________ सभापर्व यां कृतां नानुकुर्युस्ते मानवाः प्रेक्ष्य विस्मिताः / वैशंपायन उवाच / मनुष्यलोके कृत्स्नेऽस्मिंस्तादृशीं कुरु वै सभाम् // 10 ततोऽब्रवीन्मयः पार्थं वासुदेवस्य संनिधौ / यत्र दिव्यानभिप्रायान्पश्येम विहितांस्त्वया। प्राञ्जलिः श्लक्ष्णया वाचा पूजयित्वा पुनः पुनः / / 1 आसुरान्मानुषांश्चैव तां सभां कुरु वै मय // 11 अस्माच्च कृष्णात्संक्रुद्धात्पावकाच्च दिधक्षतः / प्रतिगृह्य तु तद्वाक्यं संप्रहृष्टो मयस्तदा / त्वया त्रातोऽस्मि कौन्तेय ब्रूहि किं करवाणि ते॥२ विमानप्रतिमां चक्रे पाण्डवस्य सभां मुदा // 12 . अर्जुन उवाच / ततः कृष्णश्च पार्थश्च धर्मराजे युधिष्ठिरे / कृतमेव त्वया सर्वं स्वस्ति गच्छ महासुर / सर्वमेतद्यथावेद्य दर्शयामासतुर्मयम् // 13 प्रीतिमान्भव मे नित्यं प्रीतिमन्तो वयं च ते // 3 | तस्मै युधिष्ठिरः पूजां यथार्हमकरोत्तदा / मय उवाच। स तु तां प्रतिजग्राह मयः सत्कृत्य सत्कृतः // 14 युक्तमेतत्त्वयि विभो यथात्थ पुरुषर्षभ / स पूर्वदेवचरितं तत्र तत्र विशां पते / प्रीतिपूर्वमहं किंचित्कर्तुमिच्छामि भारत // 4 कथयामास दैतेयः पाण्डुपुत्रेषु भारत // 15 अहं हि विश्वकर्मा वै दानवानां महाकविः / स कालं कंचिदाश्वस्य विश्वकर्मा प्रचिन्त्य च / सोऽहं वै त्वत्कृते किंचित्कर्तुमिच्छामि पाण्डव // 5 सभा प्रचक्रमे कर्तुं पाण्डवानां महात्मनाम् / / 16 . अर्जुन उवाच / अभिप्रायेण पार्थानां कृष्णस्य च महात्मनः / प्राणकृच्छ्राद्विमुक्तं त्वमात्मानं मन्यसे मया / पुण्येऽहनि महातेजाः कृतकौतुकमङ्गलः // 17 एवं गते न शक्ष्यामि किंचित्कारयितुं त्वया / / 6 तर्पयित्वा द्विजश्रेष्ठान्पायसेन सहस्रशः / न चापि तव संकल् मोघमिच्छामि दानव / धनं बहुविधं दत्त्वा तेभ्य एव च वीर्यवान् // 18 कृष्णस्य क्रियतां किंचित्तथा प्रतिकृतं मयि // 7 सर्वर्तुगुणसंपन्नां दिव्यरूपां मनोरमाम् / वैशंपायन उवाच / दशकिष्कुसहस्रां तां मापयामास सर्वतः // 19 चोदितो वासुदेवस्तु मयेन भरतर्षभ / इति श्रीमहाभारते सभापर्वणि प्रथमोऽध्यायः // 1 // मुहूर्तमिव संदध्यौ किमयं चोद्यतामिति // 8 चोदयामास तं कृष्णः सभा वै क्रियतामिति / वैशंपायन उवाच। धर्मराजस्य दैतेय यादृशीमिह मन्यसे // 9 उषित्वा खाण्डवप्रस्थे सुखवासं जनार्दनः। -291 -