________________ 1. 220. 30] महाभारते [1. 221. 21 वैशंपायन उवाच / सारिसृक्कः प्रजायेत पितॄणां कुलवर्धनः // 8 एवं स्तुतस्ततस्तेन मन्दपालेन पावकः / स्तम्बमित्रस्तपः कुर्याद्रोणो ब्रह्मविदुत्तमः / तुतोष तस्य नृपते मुनेरमिततेजसः / इत्येवमुक्त्वा प्रययौ पिता वो निघृणः पुरा // 9 उवाच चैनं प्रीतात्मा किमिष्टं करवाणि ते // 30 कमुपादाय शक्येत गन्तुं कस्यापदुत्तमा। तमब्रवीन्मन्दपालः प्राञ्जलिहव्यवाहनम् / किं नु कृत्वा कृतं कार्यं भवेदिति च विह्वला // 10 प्रदहन्खाण्डवं दावं मम पुत्रान्विसर्जय // 31 नापश्यत्स्वधिया मोक्षं स्वसुतानां तदानलात् / तथेति तत्प्रतिश्रुत्य भगवान्हव्यवाहनः / एवं ब्रुवन्ती शास्तेि प्रत्यूचुरथ मातरम् // 11 खाण्डवे तेन कालेन प्रजज्वाल दिधक्षया // 32 स्नेहमुत्सृज्य मातस्त्वं पत यत्र न हव्यवाट् / इति श्रीमहाभारते आदिपर्वणि अस्मासु हि विनष्टेषु भवितारः सुतास्तव / / विंशत्यधिकद्विशततमोऽध्यायः॥ 220 // त्वयि मातर्विनष्टायां न नः स्यात्कुलसंततिः॥ 12 221 अन्ववेक्ष्यतदुभयं क्षमं स्याद्यत्कुलस्य नः। वैशंपायन उवाच। तद्वै कर्तुं परः कालो मातरेष भवेत्तव / / 13 ततः प्रज्वलिते शुक्रे शार्ङ्गकास्ते सुदुःखिताः। मा वै कुलविनाशाय स्नेहं कार्षीः सुतेषु नः / व्यथिताः परमोद्विग्ना नाधिजग्मुः परायणम् // 1 न हीदं कर्म मोघं स्याल्लोककामस्य नः पितुः॥१४ निशाम्य पुत्रकान्बालान्माता तेषां तपस्विनी। जरितोवाच / जरिता दुःखसंतप्ता विललाप नरेश्वर / / 2 इदमाखोर्बिलं भूमौ वृक्षस्यास्य समीपतः / अयमग्निर्दहन्कक्षमित आयाति भीषणः / तदाविशध्वं त्वरिता क्रुरत्र न वो भयम् // 15 जगत्संदीपयन्भीमो मम दुःखविवर्धनः॥ 3 ततोऽहं पांसुना छिद्रमपिधास्यामि पुत्रकाः / इमे च मां कर्षयन्ति शिशवो मन्दचेतसः / एवं प्रतिकृतं मन्ये ज्वलतः कृष्णवर्त्मनः // 16 अबर्दाश्चरणींनाः पूर्वेषां नः परायणम् / तत एष्याम्यतीतेऽग्नौ विहर्तुं पांसुसंचयम् / त्रासयंश्चायमायाति लेलिहानो महीरुहान् // 4 रोचतामेष वोपायो विमोक्षाय हुताशनात् // 17 अशक्तिमत्त्वाच्च सुता न शक्ताः सरणे मम / . शाङ्गका ऊचुः। आदाय च न शक्तास्मि पुत्रान्सरितुमन्यतः॥५. अबन्मिांसभूतान्नः क्रव्यादाखुर्विनाशयेत् / न च त्यक्तुमहं शक्ता हृदयं दूयतीव मे / पश्यमाना भयमिदं न शक्ष्यामो निषेवितुम् // 18 कं नु जह्यामहं पुत्रं कमादाय व्रजाम्यहम् // 6 / कथमग्निर्न नो दह्यात्कथमाखुन भक्षयेत् / किं नु मे स्यात्कृतं कृत्वा मन्यध्वं पुत्रकाः कथम् / कथं न स्यात्पिता मोघः कथं माता ध्रियेत नः॥१९ चिन्तयाना विमोक्षं वो नाधिगच्छामि किंचन। बिल आखोर्विनाशः स्यादग्नेराकाशचारिणाम् / छादयित्वा च वो गात्रैः करिष्ये मरणं सह // 7 | अन्ववेक्ष्यैतदुभयं श्रेयान्दाहो न भक्षणम् // 20 ज़रितारौ कुलं हीदं ज्येष्ठत्वेन प्रतिष्ठितम् / / -286 - गतिं मरणं नः स्यादाखना खादता बिले / /