________________ 1. 213. 9] आदिपर्व [1. 213. 36 स च नाम रथस्ताङ्मदीयास्ते च वाजिनः / श्रुत्वा तु पुण्डरीकाक्षः संप्राप्तं स्वपुरोत्तमम् / योद्धा पार्थश्च शीघ्रास्त्रः को नु तेन समो भवेत् // 9 अर्जुनं पाण्डवश्रेष्ठमिन्द्रप्रस्थगतं तदा // 22 तमनुद्रुत्य सान्त्वेन परमेण धनंजयम् / आजगाम विशुद्धात्मा सह रामेण केशवः / निवर्तयध्वं संहृष्टा ममैषा परमा मतिः // 10 वृष्ण्यन्धकमहामात्रैः सह वीरैर्महारथैः // 23 . यदि निर्जित्य वः पार्थो बलाद्गच्छेत्स्वकं पुरम् / भ्रातृभिश्च कुमारैश्च योधैश्च शतशो वृतः। प्रणश्येद्वो यशः सद्यो न तु सान्त्वे पराजयः // 11 / सैन्येन महता शौरिरभिगुप्तः परंतपः // 24 तच्छ्रुत्वा वासुदेवस्य तथा चक्रुर्जनाधिप / तत्र दानपति(मानाजगाम महायशाः / निवृत्तश्चार्जुनस्तत्र विवाहं कृतवांस्ततः // 12 अकरो वृष्णिवीराणां सेनापतिररिंदमः // 25 उषित्वा तत्र कौन्तेयः संवत्सरपराः क्षपाः। . अनाधृष्टिर्महातेजा उद्धवश्च महायशाः / पुष्करेषु ततः शिष्टं कालं वर्तितवान्प्रभुः / साक्षाद्वहस्पतेः शिष्यो महाबुद्धिर्महायशाः // 26 पूर्णे तु द्वादशे वर्षे खाण्डवप्रस्थमाविशत् // 13 सत्यकः सात्यकिश्चैव कृतवर्मा च सात्वतः / अभिगम्य स राजानं विनयेन समाहितः / प्रद्युम्नश्चैव साम्बश्च निशठः शङ्कुरेव च // 27 अभ्यर्च्य ब्राह्मणान्पार्थो द्रौपदीसभिजग्मिवान् // 14 चारुदेष्णश्च विक्रान्तो झिल्ली विपृथुरेव च। तं द्रौपदी प्रत्युवाच प्रणयात्कुरुनन्दनम् / सारणश्च महाबाहुर्गदश्च विदुषां वरः // 28 तत्रैव गच्छ कौन्तेय यत्र सा सात्वतात्मजा। एते चान्ये च बहवो वृष्णिभोजान्धकास्तथा। सुबद्धस्यापि भारस्य पूर्वबन्धः श्लथायते // 15 आजग्मुः खाण्डवप्रस्थमादाय हरणं बहु // 29 तथा बहुविधं कृष्णां विलपन्तीं धनंजयः / ततो युधिष्ठिरो राजा श्रुत्वा माधवमागतम् / साल्दयामास भूयश्च क्षमयामास सकृत् / / 16 प्रतिग्रहार्थं कृष्णस्य यमौ प्रास्थाययत्तदा / / 30 सुभद्रां त्वरमाणश्च रक्तकौशेयवाससम् / ताभ्यां प्रतिगृहीतं तद्वृष्णिचक्रं समृद्धिमत् / पार्थः प्रस्थापयामास कृत्वा गोपालिकावपुः // 17 विवेश खाण्डवप्रस्थं पताकाध्वजशोभितम् // 31 साधिकं तेन रूपेण शोभमाना यशस्विनी / सिक्तसंमृष्टपन्थानं पुष्पप्रकरशोभितम् / / भवनं श्रेष्ठमासाद्य वीरपत्नी वराङ्गना / चन्दनस्य रसैः शीतैः पुण्यगन्धैर्निषेवितम् // 32 ववन्दे पृथुताम्राक्षी पृथां भद्रा यशस्विनी // 18 दह्यतागुरुणा चैव देशे देशे सुगन्धिना / ततोऽभिगम्य त्वरिता पूर्णेन्दुसदृशानना / सुसंमृष्टजनाकीर्णं वणिम्भिरुपशोभितम् // 33 क्वन्दे द्रौपदी भद्रा प्रेष्याहमिति चाब्रवीत् // 19 प्रतिपेदे महाबाहुः सह रामेण केशवः / प्रत्युत्थाय च तां कृष्णा स्वसारं माधवस्य ताम् / वृष्ण्यन्धकमहाभोजैः संवृतः पुरुषोत्तमः / / 34 सस्वजे चावदत्प्रीता निःसपत्नोऽस्तु ते पतिः / संपूज्यमानः पौरैश्च ब्राह्मणैश्च सहस्रशः / तथैव मुदिता भद्रा तामुवाचैवमस्त्विति // 20 विवेश भवनं राज्ञः पुरंदरगृहोपमम् // 35 ततस्ते हृष्टमनसः पाण्डवेया महारथाः। युधिष्ठिरस्तु रामेण समागच्छद्यथाविधि / इन्ती च परमप्रीता बभूव जनमेजय // 21 / मूर्ध्नि केशवमाघ्राय पर्यध्वजत बाहुना // 36 - 275 -