________________ 1. 212. 13] महाभारते [1. 213. 8 मणिविद्रुमचित्राणि ज्वलिताग्निप्रभाणि च // 13 को हि नाम भवेनार्थी साहसेन समाचरेत् // 28 भेजिरे पुरुषव्याघ्रा वृष्ण्यन्धकमहारथाः / सोऽवमन्य च नामास्माननादृत्य च केशवम् / सिंहासनानि शतशो धिष्ण्यानीव हुताशनाः / / 14 / प्रसह्य हृतवानद्य सुभद्रां मृत्युमात्मनः // 29 तेषां समुपविष्टानां देवानामिव संनये / कथं हि शिरसो मध्ये पदं तेन कृतं मम / आचख्यौ चेष्टितं जिष्णोः सभापालः सहानुगः॥१५ मर्षयिष्यामि गोविन्द पादस्पर्शमिवोरगः // 30 तच्छ्रुत्वा वृष्णिवीरास्ते मदरक्तान्तलोचनाः / अद्य निष्कौरवामेकः करिष्यामि वसुंधराम् / अमृष्यमाणाः पार्थस्य समुत्पेतुरहंकृताः // 16 न हि मे मर्षणीयोऽयमर्जुनस्य व्यतिक्रमः // 31 योजयध्वं रथानाशु प्रासानाहरतेति च / तं तथा गर्जमानं तु मेघदुन्दुभिनिःस्वनम् / धनूंषि च महार्हाणि कवंचानि बृहन्ति च // 17 अन्वपद्यन्त ते सर्वे भोजवृष्ण्यन्धकास्तदा // 32 सूतानुचुक्रुशुः केचिद्रथान्योजयतेति च। इति श्रीमहाभारते आदिपर्वणि स्वयं च तुरगान्केचिन्निन्युहेमविभूषितान् // 18 द्वादशाधिकद्विशततमोऽध्यायः // 212 // रथेष्वानीयमानेषु कवचेषु ध्वजेषु च / // समाप्तं सुभद्राहरणपर्व // अभिक्रन्दे नृवीराणां तदासीत्संकुलं महत् // 19 - 213 वनमाली ततः क्षीबः कैलासशिखरोपमः। वैशंपायन उवाच। नीलवासा मदोसिक्त इदं वचनमब्रवीत् // 20 उक्तवन्तो यदा वाक्यमसकृत्सर्ववृष्णयः। किमिदं कुरुथाप्रज्ञास्तूष्णीं भूते जनार्दने / ततोऽब्रवीद्वासुदेवो वाक्यं धर्मार्थसंहितम् // 1 अस्य भावमविज्ञाय संक्रुद्धा मोघगर्जिताः // 21 / नावमानं कुलस्यास्य गुडाकेशः प्रयुक्तवान् / एष तावदभिप्रायमाख्यातु स्वं महामतिः / / संमानोऽभ्यधिकस्तेन प्रयुक्तोऽयमसंशयम् // 2 यदस्य रुचितं कर्तुं तत्कुरुध्वमतन्द्रिताः // 22 अर्थलुब्धान्न वः पार्थो मन्यते सात्वतान्सदा / ततस्ते तद्वचः श्रुत्वा ग्राह्यरूपं हलायुधात् / स्वयंवरमनाधृष्यं मन्यते चापि पाण्डवः // 3 तूष्णीं भूतास्ततः सर्वे साधु साध्विति चाब्रुवन्॥२३ प्रदानमपि कन्यायाः पशुवत्कोऽनुमंस्यते / समं वचो निशम्येति बलदेवस्य धीमतः / विक्रयं चाप्यपत्यस्य कः कुर्यात्पुरुषो भुवि // 4 पुनरेव सभामध्ये सर्वे ते समुपाविशन् // 24 एतान्दोषांश्च कौन्तेयो दृष्टवानिति मे मतिः / ततोऽब्रवीत्कामपालो वासुदेवं परंतपम् / अतः प्रसह्य हृतवान्कन्यां धर्मेण पाण्डवः॥ 5 किमवागुपविष्टोऽसि प्रेक्षमाणो जनार्दन // 25 उचितश्चैव संबन्धः सुभंद्रा च यशस्विनी / सत्कृतस्त्वत्कृते पार्थः सर्वैरस्माभिरच्युत / एष चापीदृशः पार्थः प्रसह्य हृतवानिति // 6 न च सोऽर्हति तां पूजां दुर्बुद्धिः कुलपांसनः // 26 भरतस्यान्वये जातं शंतनोश्च महात्मनः / को हि तत्रैव भुक्त्वान्नं भाजनं भेत्तुमर्हति। कुन्तिभोजात्मजापुत्रं को बुभूषेत नार्जुनम् // 7 मन्यमानः कुले जातमात्मानं पुरुषः कचित् // 27 / न च पश्यामि यः पार्थं विक्रमेण पराजयेत् / ईप्समानश्च संबन्धं कृतपूर्वं च मानयन् / / अपि सर्वेषु लोकेषु सेन्द्ररुद्रेषु मारिष // 8 -274 -