________________ 1. 213. 37] महाभारते [1. 213. 65 तं प्रीयमाणं कृष्णस्तु विनयेनाभ्यपूजयत् / पाण्डुसागरमाविद्धः प्रविवेश महानदः / भीमं च पुरुषव्याघ्रं विधिवत्प्रत्यपूजयत् // 37 पूर्णमापूरयंस्तेषां द्विपच्छोकावहोऽभवत् // 51 तांश्च वृष्ण्यन्धकश्रेष्ठान्धर्मराजो युधिष्ठिरः / प्रतिजग्राह तत्सर्वं धर्मराजो युधिष्ठिरः / प्रतिजग्राह सत्कारैर्यथाविधि यथोपगम् // 38 पूजयामास तांश्चैव वृष्ण्यन्धकमहारथान् / / 52 गुरुवत्पूजयामास कांश्चित्कांश्चिद्वयस्यवत् / / ते समेता महात्मानः कुरुवृष्ण्यन्धकोत्तमाः / कांश्चिदभ्यवदत्प्रेम्णा कैश्चिदप्यभिवादितः // 39 विजहुरमरावासे नराः सुकृतिनो यथा // 53 ततो ददौ वासुदेवो जन्यार्थे धनमुत्तमम् / तत्र तत्र महापानरुत्कृष्टतलनादितैः / हरणं वै सुभद्राया ज्ञातिदेयं महायशाः॥ 40 यथायोगं यथाप्रीति विजह्वः कुरुवृष्णयः // 54 रथानां काञ्चनाङ्गानां किङ्किणीजालमालिनाम् / एवमुत्तमवीर्यास्ते विहृत्य दिवसान्बहून् / चतुर्युजामुपेतानां सूतैः कुशलसंमतैः / पूजिताः कुरुभिर्जग्मुः पुनरिवतीं पुरीम् // 55 सहस्रं प्रददौ कृष्णो गवामयुतमेव च // 41 रामं पुरस्कृत्य ययुर्वृष्ण्यन्धकमहारथाः / श्रीमान्माथुरदेश्यानां दोग्ध्रीणां पुण्यवर्चसाम् / रत्नान्यादाय शुभ्राणि दत्तानि कुरुसत्तमैः // 56 वडवानां च शुभ्राणां चन्द्रांशुसमवर्चसाम् / वासुदेवस्तु पार्थेन तत्रैव सह भारत / ददी जनार्दनः प्रीत्या सहस्रं हेमभूषणम् // 42 उवास नगरे रम्ये शक्रप्रस्थे महामनाः / तथैवाश्वतरीणां च दान्तानां वातरंहसाम् / व्यचरद्यमुनाकूले पार्थेन सह भारत // 57 शतान्यञ्जनकेशीनां श्वेतानां पञ्च पञ्च च // 43 ततः सुभद्रा सौभद्रं केशवस्य प्रिया स्वसा। स्नापनोत्सादने चैव सुयुक्तं वयसान्वितम् / जयन्तमिव पौलोमी युतिमन्तमजीजनत् / / 58 स्त्रीणां सहस्रं गौरीणां सुवेषाणां सुवर्चसाम् // 44 दीर्घबाहुं महासत्त्वमृषभाक्षमरिंदमम् / सुवर्णशतकण्ठीनामरोगाणां सुवाससाम् / सुभद्रा सुषुवे वीरमभिमन्युं नरर्षभम् / / 59 परिचर्यासु दक्षाणां प्रददौ पुष्करेक्षणः // 45 अभीश्च मन्युमांश्चैव ततस्तमरिमर्दनम् / कृताकृतस्य मुख्यस्य कनकस्याग्निवर्चसः / अभिमन्युमिति प्राहुरार्जुनि पुरुषर्षभम् // 60 मनुष्यभारान्दाशाहों ददौ दश जनार्दनः // 46 स सात्वत्यामतिरथः संबभूव धनंजयात् / गजानां त प्रभिन्नानां त्रिधा प्रस्रवतां मदम / मखे निर्मथ्यमानाद्वा शमीगर्भाडुताशनः / / 61 गिरिकूटनिकाशानां समरेष्वनिवर्तिनाम् / / 47 यस्मिञ्जाते महाबाहुः कुन्तीपुत्रो युधिष्ठिरः / क्लृप्तानां पटुघण्टानां वराणां हेममालिनाम् / अयुतं गा द्विजातिभ्यः प्रादान्निष्कांश्च तावतः॥६२ हस्त्यारोहैरुपेतानां सहस्रं साहसप्रियः // 48 दयितो वासुदेवस्य बाल्यात्प्रभृति चाभवत् / रामः पादग्राहणिकं ददौ पार्थाय लागली / पितॄणां चैव सर्वेषां प्रजानामिव चन्द्रमाः // 63 प्रीयमाणो हलधरः संबन्धप्रीतिमावहन् // 49 जन्मप्रभृति कृष्णश्च चक्रे तस्य क्रियाः शुभाः। स महाधनरत्नौघो वस्त्रकम्बलफेनवान् / / स चापि ववृधे बालः शुक्लपक्षे यथा शशी // 64 महागजमहाग्राहः पताकाशैवलाकुलः // 50 चतुष्पादं दशविधं धनुर्वेदमरिंदमः / -276