________________ 1. 182. 8] महाभारते [1. 183.9 भवान्निवेश्यः प्रथमं ततोऽयं नाशङ्कमानः सहरौहिणेयः / भीमो महाबाहुरचिन्त्यकर्मा // 8 जगाम तां भार्गवकर्मशालां अहं ततो नकुलोऽनन्तरं मे यत्रासते ते पुरुषप्रवीराः // 2 ___ माद्रीसुतः सहदेवो जघन्यः। तत्रोपविष्टं पृथुदीर्घबाहुं वृकोदरोऽहं च यमौ च राज __ ददर्श कृष्णः सहरौहिणेयः / नियं च कन्या भवतः स्म सर्वे // 9 अजातशत्रु परिवार्य तांश्च एवंगते यत्करणीयमत्र उपोपविष्टाञ्जवलनप्रकाशान् // 3 ___धर्म्य यशस्यं कुरु तत्प्रचिन्त्य / ततोऽब्रवीद्वासुदेवोऽभिगम्य पाश्चालराजस्य च यत्प्रियं स्या कुन्तीसुतं धर्मभृतां वरिष्ठम् / त्तद्रूहि सर्वे स्म वशे स्थितास्ते॥१० कृष्णोऽहमस्मीति निपीड्य पादौ .. वैशंपायन उवाच। युधिष्ठिरस्याजमीढस्य राज्ञः // 4 ते दृष्ट्वा तत्र तिष्ठन्ती सर्वे कृष्णां यशस्विनीम् / तथैव तस्याप्यनु रौहिणेयसंप्रेक्ष्यान्योन्यमासीना हृदयैस्तामधारयन् // 11 स्तौ चापि हृष्टाः कुरवोऽभ्यनन्दन् / तेषां हि द्रौपदी दृष्ट्वा सर्वेषाममितौजसाम् / पितृष्वसुश्चापि यदुप्रवीरा- . संप्रमथ्येन्द्रियग्रामं प्रादुरासीन्मनोभवः // 12 वगृहृतां भारतमुख्य पादौ // 5 . काम्यं रूपं हि पाश्चाल्या विधात्रा विहितं स्वयम् / अजातशत्रुश्च कुरुप्रवीरः बभूवाधिकमन्याभ्यः सर्वभूतमनोहरम् // 13 पप्रच्छ कृष्णं कुशलं निवेद्य / तेषामाकारभावज्ञः कुन्तीपुत्रो युधिष्ठिरः / कथं वयं वासुदेव त्वयेह द्वैपायनवचः कृत्स्नं संस्मरन्वै नरर्षभ // 14 ___ गूढा वसन्तो विदिताः स्म सर्वे / / 6 अब्रवीत्स हि तान्भ्रातृन्मिथोभेदभयान्नपः। तमब्रवीद्वासुदेवः प्रहस्य सर्वेषां द्रौपदी भार्या भविष्यति हि नः शुभा॥१५ .. गूढोऽप्यग्नियित एव राजन् / इति श्रीमहाभारते आदिपर्वणि तं विक्रम पाण्डवेयानतीत्य यशीत्यधिकशततमोऽध्यायः॥ 182 // . कोऽन्यः कर्ता विद्यते मानुषेषु // 7 दिष्ट्या तस्मात्पावकात्संप्रमुक्ता वैशंपायन उवाच। यूयं सर्वे पाण्डवाः शत्रुसाहाः / भ्रातुर्वचस्तत्प्रसमीक्ष्य सर्वे दिष्ट्या पापो धृतराष्ट्रस्य पुत्रः ___ ज्येष्ठस्य पाण्डोस्तनयास्तदानीम् / ___ सहामात्यो न सकामोऽभविष्यत् // 8 तमेवार्थं ध्यायमाना मनोभि भद्रं वोऽस्तु निहितं यद्गुहायां रासांचक्रुरथ तत्रामितौजाः // 1 ___विवर्धध्वं ज्वलन इवेध्यमानः / वृष्णिप्रवीरस्तु कुरुप्रवीरा मा वो विद्युः पार्थिवाः केचनेह -240 -