________________ 1. 183. 9] आदिपर्व [1. 184. 15 यास्यावहे शिबिरायैव तावत् / ते चापि सर्वेऽभ्यवजहुरन्नम् // 7 सोऽनुज्ञातः पाण्डवेनाव्ययश्रीः कुशैस्तु भूमौ शयनं चकार / प्रायाच्छीघ्रं बलदेवेन सार्धम् // 9 माद्रीसुतः सहदेवस्तरस्वी / इति श्रीमहाभारते आदिपर्वणि यथात्मीयान्यजिनानि सर्वे ज्यशीत्यधिकशततमोऽध्यायः // 183 // संस्तीर्य वीराः सुषुपुर्धरण्याम् // 8 अगस्त्यशास्तामभितो दिशं तु वैशंपायन उवाच / शिरांसि तेषां कुरुसत्तमानाम् / धृष्टद्युम्नस्तु पाञ्चाल्यः पृष्ठतः कुरुनन्दनौ / कुन्ती पुरस्तात्तु बभूव तेषां अन्धगच्छत्तदा यान्तौ भार्गवस्य निवेशनम् // 1. ___ कृष्णा तिरश्चैव बभूव पत्तः // 9 सोऽशायमानः पुरुषानवधाय समन्ततः / अशेत भूमौ सह पाण्डुपुत्रैः स्वयमारान्निविष्टोऽभूद्भार्गवस्य निवेशने // 2 ___पादोपधानेव कृता कुशेषु / सायेऽथ भीमस्तु रिपुप्रमाथी न तत्र दुःखं च बभूव तस्या जिष्णुर्यमौ चापि महानुभावौ / न चावमेने कुरुपुंगवांस्तान् // 10 मैक्षं चरित्वा तु युधिष्ठिराय ते तत्र शूराः कथयांबभूवुः निवेदयांचक्रुरदीनसत्त्वाः // 3 कथा विचित्राः पृतनाधिकाराः / ततस्तु कुन्ती द्रुपदात्मजां ता अस्त्राणि दिव्यानि रथांश्च नागामुवाच काले वचनं वदान्या / न्खगान्गदाश्चापि परश्वधांश्च // 11 अतोऽप्रमादाय कुरुष्व भद्रे तेषां कथास्ताः परिकीर्त्यमानाः बलिं च विप्राय च देहि भिक्षाम् // 4 पाञ्चालराजस्य सुतस्तदानीम् / ये चान्नमिच्छन्ति ददस्व तेभ्यः शुश्राव कृष्णां च तथा निषण्णां परिश्रिता ये परितो मनुष्याः / ते चापि सर्वे ददृशुर्मनुष्याः // 12 ततश्च शेषं प्रविभज्य शीघ्र धृष्टद्युम्नो राजपुत्रस्तु सर्वं मधं चतुर्णां मम चात्मनश्च // 5 वृत्तं तेषां कथितं चैव रात्री। अर्ध च भीमाय ददाहि भद्रे सर्वं राज्ञे द्रुपदायाखिलेन - य एष मत्तर्षभतुल्यरूपः / निवेदयिष्यंस्त्वरितो जगाम // 13 श्यामो युवा संहननोपपन्न पाञ्चालराजस्तु विषण्णरूपएषो हि वीरो बहुभुक्सदैव // 6 स्तान्पाण्डवानप्रतिविन्दमानः। मा हृष्टरूपैव तु राजपुत्री धृष्टद्युम्नं पर्यपृच्छन्महात्मा तस्या वचः साध्वविशङ्कमाना। क्क सा गता केन नीता च कृष्णा // 14 पथावदुक्तं प्रचकार साध्वी ___ कच्चिन्न शूद्रेण न हीनजेन -241 -