________________ 1. 122. 39] महाभारते [1. 123. 38 पौत्रानादाय तान्सर्वान्वसूनि विविधानि च // 39 हस्तस्तेजस्विनो नित्यमन्नग्रहणकारणात् / शिष्या इति ददौ राजन्द्रोणाय विधिपूर्वकम् / तदभ्यासकृतं मत्वा रात्रावभ्यस्त पाण्डवः // 4 स च शिष्यान्महेष्वासः प्रतिजग्राह कौरवान् // 40 तस्य ज्यातलनिर्घोषं द्रोणः शुश्राव भारत / प्रतिगृह्य च तान्सर्वान्द्रोणो वचनमब्रवीत् / उपेत्य चैनमुत्थाय परिष्वज्येदमब्रवीत् // 5 रहस्येकः प्रतीतात्मा कृतोपसदनांस्तदा // 41 प्रयतिष्ये तथा कर्तुं यथा नान्यो धनुर्धरः / कार्य मे काङ्कितं किंचिद्धृदि संपरिवर्तते। त्वत्समो भविता लोके सत्यमेतद्ब्रवीमि ते // 6 कृतास्पैस्तत्प्रदेयं मे तदृतं वदतानघाः / / 42 ततो द्रोणोऽर्जुनं भूयो रथेषु च गजेषु च / तच्छ्रुत्वा कौरवेयास्ते तूष्णीमासन्विशां पते / अश्वेषु भूमावपि च रणशिक्षामशिक्षयत् // 7 अर्जुनस्तु ततः सर्वं प्रतिजज्ञे परंतपः // 43 गदायुद्धेऽसिचर्यायां तोमरप्रासशक्तिषु / ततोऽर्जुनं मूर्ध्नि तदा समाघ्राय पुनः पुनः / द्रोणः संकीर्णयुद्धेषु शिक्षयामास पाण्डवम् / / 8 प्रीतिपूर्वं परिष्वज्य प्ररुरोद मुदा तदा / / 44 तस्य तत्कौशलं दृष्ट्वा धनुर्वेद जिघृक्षवः / ततो द्रोणः पाण्डुपुत्रानस्त्राणि विविधानि च। राजानो राजपुत्राश्च समाजग्मुः सहस्रशः // 9 प्राहयामास दिव्यानि मानुषाणि च वीर्यवान्॥४५ ततो निषादराजस्य हिरण्यधनुषः सुतः। राजपुत्रास्तथैवान्ये समेत्य भरतर्षभ / एकलव्यो महाराज द्रोणमभ्याजगाम ह // 10 अभिजग्मुस्ततो द्रोणमस्त्रार्थे द्विजसत्तमम् / न स तं प्रतिजग्राह नैषादिरिति चिन्तयन् / वृष्णयश्चान्धकाश्चैव नानादेश्याश्च पार्थिवाः // 46 / शिष्यं धनुषि धर्मज्ञस्तेषामेवान्ववेक्षया // 11 सूतपुत्रश्च राधेयो गुरुं द्रोणमियात्तदा / स तु द्रोणस्य शिरसा पादौ गृह्य परंतपः / स्पर्धमानस्तु पार्थेन सूतपुत्रोऽत्यमर्षणः / अरण्यमनुसंप्राप्तः कृत्वा द्रोणं महीमयम् // 12 दुर्योधनमुपाश्रित्य पाण्डवानत्यमन्यत // 47 तस्मिन्नाचार्यवृत्तिं च परमामास्थितस्तदा / इति श्रीमहाभारते आदिपर्वणि इष्वस्त्रे योगमातस्थे परं नियममास्थितः // 13 द्वाविंशत्यधिकशततमोऽध्यायः // 122 // परया श्रद्धया युक्तो योगेन परमेण च / 123 विमोक्षादानसंधाने लघुत्वं परमाप सः // 14. वैशंपायन उवाच / अथ द्रोणाभ्यनुज्ञाताः कदाचित्कुरुपाण्डवाः / अर्जुनस्तु परं यत्नमातस्थे गुरुपूजने / स्थैर्विनिर्ययुः सर्वे मृगयामरिमर्दनाः // 15 अस्त्रे च परमं योगं प्रियो द्रोणस्य चाभवत् // 1 तत्रोपकरणं गृह्य नरः कश्चिद्यदृच्छया। द्रोणेन तु तदाहूय रहस्युक्तोऽन्नसाधकः / राजन्ननुजगामैकः श्वानमादाय पाण्डवान् // 16 अन्धकारेऽर्जुनायान्नं न देयं ते कथंचन // 2 तेषां विचरतां तत्र तत्तत्कर्म चिकीर्षताम् / ततः कदाचिद्भुञ्जाने प्रववौ वायुरर्जुने / श्वा चरन्स वने मूढो नैषादिं प्रति जग्मिवान् // 17 तेन तत्र प्रदीपः स दीप्यमानो निवापितः / / 3 स कृष्णं मलदिग्धाङ्गं कृष्णाजिनधरं वने / भुत एवार्जुनो भक्तं न चास्यास्याद्यमुह्यत / | नैषादिं श्वा समालक्ष्य भषंस्तस्थौ तदन्तिके // 18 - 178 -