________________ 1. 122. 11] आदिपर्व [1. 122. 39 जगाम कुरुमुख्यानां नगरं नागसाह्वयम् // 11 ब्रह्मचारी विनीतात्मा जटिलो बहुलाः समाः / कुमारास्त्वथ निष्क्रम्य समेता गजसाह्वयात् / अवसं तत्र सुचिरं धनुर्वेदचिकीर्षया // 25 क्रीडन्तो वीटया तत्र वीराः पर्यचरन्मुदा // 12 पाश्चालराजपुत्रस्तु यज्ञसेनो महाबलः / पपात कूपे सा वीटा तेषां वै क्रीडतां तदा।। मया सहाकरोद्विद्यां गुरोः श्राम्यन्समाहितः॥२६ न च ते प्रत्यपद्यन्त कर्म वीटोपलब्धये // 13 स मे तत्र सखा चासीदुपकारी प्रियश्च मे। अथ द्रोणः कुमारांस्तान्दृष्ट्वा कृत्यवतस्तदा।। तेनाहं सह संगम्य रतवान्सुचिरं बत / प्रहस्य मन्दं पैशल्यादभ्यभाषत वीर्यवान् / / 14 बाल्यात्प्रभृति कौरव्य सहाध्ययनमेव च // 27 अहो नु धिग्बलं क्षात्रं धिगेतां वः कृतास्त्रताम् / स समासाद्य मां तत्र प्रियकारी प्रियंवदः। भरतस्यान्वये जाता ये वीटां नाधिगच्छत // 15 अब्रवीदिति मां भीष्म वचनं प्रीतिवर्धनम् // 28 एष मुष्टिरिषीकाणां मयास्त्रेणाभिमत्रितः / अहं प्रियतमः पुत्रः पितुर्दोण महात्मनः / अस्य वीर्यं निरीक्षध्वं यदन्यस्य न विद्यते // 16 अभिषेक्ष्यति मां राज्ये स पाञ्चाल्यो यदा तदा॥२९ वेत्स्यामीषीकया वीटां तामिषीकामथान्यया। त्वद्भोज्यं भविता राज्यं सखे सत्येन ते शपे / तामन्यया समायोगो वीटाया ग्रहणे मम / / 17 मम भोगाश्च वित्तं च त्वधीनं सुखानि च // 30 तदपश्यन्कुमारास्ते विस्मयोत्फुल्ललोचनाः / एवमुक्तः प्रवव्राज कृतास्त्रोऽहं धनेप्सया। अवेक्ष्य चोद्धृतां वीटां वीटावेद्धारमब्रुवन् // 18 अभिषिक्तं च श्रुत्वैनं कृतार्थोऽस्मीति चिन्तयन् // 31 अभिवादयामहे ब्रह्मन्नैतदन्येषु विद्यते / प्रियं सखायं सुप्रीतो राज्यस्थं पुनराव्रजम् / कोऽसि कं त्वाभिजानीमो वयं किं करवामहे // 19 संस्मरन्संगमं चैव वचनं चैव तस्य तत् // 32 द्रोण उवाच। ततो द्रुपदमागम्य सखिपूर्वमहं प्रभो। आचक्षध्वं च भीष्माय रूपेण च गुणैश्च माम् / अब्रुवं पुरुषव्याघ्र सखायं विद्धि मामिति // 33 स एव सुमहाबुद्धिः सांप्रतं प्रतिपत्स्यते // 20 उपस्थितं तु द्रुपदः सखिवच्चाभिसंगतम् / वैशंपायन उवाच। स मां निराकारमिव प्रहसन्निदमब्रवीत् / / 34 तथेत्युक्त्वा तु ते सर्वे भीष्ममूचुः पितामहम् / अकृतेयं तव प्रज्ञा ब्रह्मन्नातिसमञ्जसी / ब्राह्मणस्य वचस्तथ्यं तच्च कर्म विशेषवत् // 21 यदात्थ मां त्वं प्रसभं सखा तेऽहमिति द्विज॥३५ भीष्मः श्रुत्वा कुमाराणां द्रोणं तं प्रत्यजानत / न हि राज्ञामुदीर्णानामेवंभूतैनरैः क्वचित् / युक्तरूपः स हि गुरुरित्येवमनुचिन्त्य च // 22 सख्यं भवति मन्दात्मश्रिया हीनैर्धनच्युतैः // 36 अथैनमानीय तदा स्वयमेव सुसत्कृतम् / नाश्रोत्रियः श्रोत्रियस्य नारथी रथिनः सखा। परिपप्रच्छ निपुणं भीष्मः शस्त्रभृतां वरः / नाराजा पार्थिवस्यापि सखिपूर्व किमिष्यते // 37 हेतुमागमने तस्य द्रोणः सर्वं न्यवेदयत् // 23 द्रुपदेनैवमुक्तोऽहं मन्युनाभिपरिप्लुतः / महर्षेरग्निवेश्यस्य सकाशमहमच्युत / अभ्यागच्छं कुरून्भीष्म शिष्यैरर्थी गुणान्वितैः॥३८ अस्त्रार्थमगमं पूर्वं धनुर्वेदजिघृक्षया // 24 प्रतिजग्राह तं भीष्मो गुरुं पाण्डुसुतैः सह / म. भा. 23 -177 -