________________ 1. 1. 148 ] महाभारते [1. 1. 167 सदा संग्रामे स्पर्धते यः स कृष्णं यदाश्रौषं द्रोणपुत्रेण गर्ने तदा नाशंसे विजयाय संजय // 148 वैराट्या वै पात्यमाने महास्ने / यदाश्रीषं कलहद्यूतमूलं . द्वैपायनः केशवो द्रोणपुत्रं मायाबलं सौबलं पाण्डवेन / ___ परस्परेणाभिशापैः शशाप // 156 हतं संग्रामे सहदेवेन पापं शोच्या गान्धारी पुत्रपौत्रैविहीना तदा नाशंसे विजयाय संजय // 149 ___ तथा वध्वः पितृभिर्धातृभिश्च / . यदाश्रौषं श्रान्तमेकं शयानं कृतं कार्य दुष्करं पाण्डवेयैः ह्रदं गत्वा स्तम्भयित्वा तदम्भः / प्राप्तं राज्यमसपत्नं पुनस्तैः // 157 दुर्योधनं विरथं भग्नदर्प कष्टं युद्धे दश शेषाः श्रुता मे तदा नाशंसे विजयाय संजय // 150 त्रयोऽस्माकं पाण्डवानां च सप्त / यदाश्रौषं पाण्डवांस्तिष्ठमाना द्वथूना विंशतिराहताक्षौहिणीनां नगङ्गाहदे वासुदेवेन सार्धम् / ___तस्मिन्संग्रामे विग्रहे क्षत्रियाणाम् // 158 अमर्षणं धर्षयतः सुतं मे तमसा त्वभ्यवस्तीर्णो मोह आविशतीव माम् / तदा नाशंसे विजयाय संजय // 151 संज्ञां नोपलभे सूत मनो विह्वलतीव मे // 159 यदाश्रौषं विविधांस्तात मार्गा इत्युक्त्वा धृतराष्ट्रोऽथ विलप्य बहु दुःखितः / न्गदायुद्धे मण्डलं संचरन्तम् / मूर्छितः पुनराश्वस्तः संजयं वाक्यमब्रवीत् // 160 मिथ्या हतं वासुदेवस्य बुद्धथा संजयैवंगते प्राणांस्त्यक्तुमिच्छामि माचिरम् / तदा नाशंसे विजयाय संजय // 152 स्तोकं ह्यपि न पश्यामि फलं जीवितधारणे॥१६१ यदाश्रौषं द्रोणपुत्रादिभिस्तै तं तथावादिनं दीनं विलपन्तं महीपतिम् / हतान्पाञ्चालान्द्रौपदेयांश्च सुप्तान् / गावल्गणिरिदं धीमान्महार्थं वाक्यमब्रवीत् / / 162 कृतं बीभत्समयशस्यं च कर्म श्रुतवानसि वै राज्ञो महोत्साहान्महाबलान् / तदा नाशंसे विजयाय संजय // 153 द्वैपायनस्य वदतो नारदस्य च धीमतः // 163 यदाश्रौषं भीमसेनानुयाते महत्सु राजवंशेषु गुणैः समुदितेषु च / नाश्वत्थाम्ना परमास्त्रं प्रयुक्तम् / जातान्दिव्यास्त्रविदुषः शक्रप्रतिमतेजसः // 164 क्रुद्धेनैषीकमवधीयेन गर्भ धर्मेण पृथिवीं जित्वा यज्ञैरिष्ट्वाप्तदक्षिणैः / तदा नाशंसे विजयाय संजय // 154 . अस्मिल्लोके यशः प्राप्य ततः कालवशं गताः॥१६५ यदाश्रौषं ब्रह्मशिरोऽर्जुनेन वैन्यं महारथं वीरं सृञ्जयं जयतां वरम् / मुक्तं स्वस्तीत्यस्त्रमस्त्रेण शान्तम् / सुहोत्रं रन्तिदेवं च कक्षीवन्तं तथौशिजम् // 166 अश्वत्थाम्ना मणिरत्नं च दत्तं बाहीकं दमनं शैब्यं शर्यातिमजितं जितम् / / तदा नाशंसे विजयाय संजय // 155 / विश्वामित्रममित्रघ्नमम्बरीषं महाबलम् // 167