________________ 1. 100. 5] आदिपर्व [1. 101.1 बभूणि चैव श्मश्रूणि दृष्ट्वा देवी न्यमीलयत् // 5 तं माता पुनरेवान्यमेकं पुत्रमयाचत / संबभूव तया रात्रौ मातुः प्रियचिकीर्षया / तथेति च महर्षिस्तां मातरं प्रत्यभाषत // 20 भयात्काशिसुता तं तु नाशक्नोदभिवीक्षितुम् // 6 ततः कुमारं सा देवी प्राप्तकालमजीजनत् / ततो निष्क्रान्तमासाद्य माता पुत्रमथाब्रवीत् / पाण्डं लक्षणसंपन्नं दीप्यमानमिव श्रिया। अप्यस्यां गुणवान्पुत्र राजपुत्रो भविष्यति // 7 तस्य पुत्रा महेष्वासा जज्ञिरे पञ्च पाण्डवाः // 21 निशम्य तद्वचो मातुर्व्यासः परमबुद्धिमान् / ऋतुकाले ततो ज्येष्ठां वधूं तस्मै न्ययोजयत् / प्रोवाचातीन्द्रियज्ञानो विधिना संप्रचोदितः / / 8 सा तु रूपं च गन्धं च महर्षेः प्रविचिन्त्य तम् / नागायुतसमप्राणो विद्वानराजर्षिसत्तमः / / नाकरोद्वचनं देव्या भयात्सुरसुतोपमा // 22 महाभागो महावीर्यो महाबुद्धिर्भविष्यति // 9 ततः स्वैर्भूषणैर्दासी भूषयित्वाप्सरोपमाम् / तस्य चापि शतं पुत्रा भविष्यन्ति महाबलाः / प्रेषयामास कृष्णाय ततः काशिपतेः सुता // 23 किं तु मातुः स वैगुण्यादन्ध एव भविष्यति // 10 दासी ऋषिमनुप्राप्तं प्रत्युद्गम्याभिवाद्य च / / तस्य तद्वचनं श्रुत्वा माता पुत्रमथाब्रवीत् / संविवेशाभ्यनुज्ञाता सत्कृत्योपचचार ह // 24 नान्धः कुरूणां नृपतिरनुरूपस्तपोधन // 11 कामोपभोगेन तु स तस्यां तुष्टिमगादृषिः / शातिवंशस्य गोप्तारं पितृणां वंशवर्धनम् / तया सहोषितो रात्रिं महर्षिः प्रीयमाणया // 25 द्वितीयं कुरुवंशस्य राजानं दातुमर्हसि // 12 उत्तिष्ठन्नब्रवीदेनामभुजिष्या भविष्यसि / स तथेति प्रतिज्ञाय निश्चक्राम महातपाः / अयं च ते शुभे गर्भः श्रीमानुदरमागतः / सापि कालेन कौसल्या सुषुवेऽन्धं तमात्मजम् / / 13 धर्मात्मा भविता लोके सर्वबुद्धिमतां वरः / / 26 पुनरेव तु सा देवी परिभाष्य स्नुषां ततः / स जज्ञे विदुरो नाम कृष्णद्वैपायनात्मजः / ऋषिमावाहयत्सत्या यथापूर्वमनिन्दिता // 14 धृतराष्ट्रस्य च भ्राता पाण्डोश्वामितबुद्धिमान् // 27 ततस्तेनैव विधिना महर्षितामपद्यत / धर्मो विदुररूपेण शापात्तस्य महात्मनः / अम्बालिकामथाभ्यागाषिं दृष्ट्वा च सापि तम् / माण्डव्यस्यार्थतत्त्वज्ञः कामक्रोधविवर्जितः // 28 विषण्णा पाण्डुसंकाशा समपद्यत भारत // 15 स धर्मस्यानृणो भूत्वा पुनर्मात्रा समेत्य च / तो भीतां पाण्डुसंकाशां विषण्णां प्रेक्ष्य पार्थिव / तस्यै गर्ने समावेद्य तत्रैवान्तरधीयत // 29 व्यासः सत्यवतीपुत्र इदं वचनमब्रवीत् // 16 एवं विचित्रवीर्यस्य क्षेत्रे द्वैपायनादपि / बस्मात्पाण्डुत्वमापन्ना विरूपं प्रेक्ष्य मामपि / जज्ञिरे देवगर्भाभाः कुरुवंशविवर्धनाः // 30 तस्मादेष सुतस्तुभ्यं पाण्डुरेव भविष्यति // 17 इति श्रीमहाभारते आदिपर्वणि नाम चास्य तदेवेह भविष्यति शुभानने। शततमोऽध्यायः // 10 // इत्युक्त्वा स निराक्रामद्भगवानृषिसत्तमः // 18 101 स्तो निष्क्रान्तमालोक्य सत्या पुत्रमभाषत / जनमेजय उवाच। शशंस स पुनर्मात्रे तस्य बालस्य पाण्डुताम् // 19 किं कृतं कर्म धर्मेण येन शापमुपेयिवान् / - 151 -