________________ 1. 99. 29 ] महाभारते [1. 100.5 विधातृविहितः स त्वं यथा मे प्रथमः सुतः। विरूपतां मे सहतामेतदस्याः परं व्रतम् // 42 विचित्रवीर्यो ब्रह्मर्षे तथा मेऽवरजः सुतः // 29 यदि मे सहते गन्धं रूपं वेषं तथा वपुः / तथैव पितृतो भीष्मस्तथा त्वमपि मातृतः / अद्यैव गर्भ कौसल्या विशिष्टं प्रतिपद्यताम् / / 43 भ्राता विचित्रवीर्यस्य यथा वा पुत्र मन्यसे // 30 वैशंपायन उवाच। अयं शांतनवः सत्यं पालयन्सत्यविक्रमः / समागमनमाकाङ्कन्निति सोऽन्तर्हितो मुनिः / बुद्धिं न कुरुतेऽपत्ये तथा राज्यानुशासने // 31 ततोऽभिगम्य सा देवी स्नुषां रहसि संगताम् / स त्वं व्यपेक्षया भ्रातुः संतानाय कुलस्य च / धर्म्यमर्थसमायुक्तमुवाच वचनं हितम् // 44 भीष्मस्य चास्य वचनान्नियोगाच्च ममानघ // 32 कौसल्ये धर्मतत्रं यद्ब्रवीमि त्वां निबोध मे। अनुक्रोशाद्य भूतानां सर्वेषां रक्षणाय च। भरतानां समुच्छेदो व्यक्तं मद्भाग्यसंक्षयात् // 45 आनृशंस्येन यद्भूयां तच्छ्रुत्वा कर्तुमर्हसि // 33 व्यथितां मां च संप्रेक्ष्य पितृवंशं च पीडितम् / यवीयसस्तव भ्रातुर्भार्ये सुरसुतोपमे / भीष्मो बुद्धिमदान्मेऽत्र धर्मस्य च विवृद्धये // 46 रूपयौवनसंपन्ने पुत्रकामे च धर्मतः // 34 सा च बुद्धिस्तवाधीना पुत्रि ज्ञातं मयेति ह / तयोरुत्पादयापत्यं समर्थो ह्यसि पुत्रक / नष्टं च भारतं वंशं पुनरेव समुद्धर // 47 अनुरूपं कुलस्यास्य संतत्याः प्रसवस्य च // 35 पुत्रं जनय सुश्रोणि देवराजसमप्रभम् / ___ व्यास उवाच / स हि राज्यधुरं गुर्वी मुद्वक्ष्यति कुलस्य नः / / 48 वेत्थ धर्मं सत्यवति परं चापरमेव च / सा धर्मतोऽनुनीयैनां कथंचिद्धर्मचारिणीम् / यथा च तव धर्मज्ञे धर्मे प्रणिहिता मतिः॥३६ भोजयामास विप्रांश्च देवर्षीनतिथींस्तथा // 49 तस्मादहं त्वन्नियोगाद्धर्ममुद्दिश्य कारणम् / इति श्रीमहाभारते आदिपर्वणि ईप्सितं ते करिष्यामि दृष्टं ह्येतत्पुरातनम् // 37 एकोनशततमोऽध्यायः // 99 // भ्रातुः पुत्रान्प्रदास्यामि मित्रावरुणयोः समान् / 100 व्रतं चरेतां ते देव्यौ निर्दिष्टमिह यन्मया // 38 वैशंपायन उवाच। संवत्सरं यथान्यायं ततः शुद्धे भविष्यतः / ततः सत्यवती काले वधूं नातामृतौ तदा / न हि मामव्रतोपेता उपेयात्काचिदङ्गना // 39 'संवेशयन्ती शयने शनकैर्वाक्यमब्रवीत् // 1 सत्यवत्युवाच। कौसल्ये देवरस्तेऽस्ति सोऽद्य त्वानुप्रवेक्ष्यति / यथा सद्यः प्रपद्येत देवी गर्ने तथा कुरु / अप्रमत्ता प्रतीक्षैनं निशीथे आगमिष्यति // 2 अराजकेषु राष्ट्रेषु नास्ति वृष्टिर्न देवताः // 40 श्वश्र्वास्तद्वचनं श्रुत्वा शयाना शयने शुभे। कथमराजकं राष्ट्रं शक्यं धारयितुं प्रभो। साचिन्तयत्तदा भीष्ममन्यांश्च कुरुपुंगवान् // 3 तस्माद्गर्भ समाधत्स्व भीष्मस्तं वर्धयिष्यति // 41 ततोऽम्बिकायां प्रथमं नियुक्तः सत्यवागृषिः। ___ व्यास उवाच / दीप्यमानेषु दीपेषु शयनं प्रविवेश ह // 4 यदि पुत्रः प्रदातव्यो मया क्षिप्रमकालिकम् / तस्य कृष्णस्य कपिला जटा दीप्ते च लोचने / - 150 -