________________ 1. 99. 1] आदिपर्व [1. 99. 28 वक्ष्यामि नियतं मातस्तन्मे निगदतः शृणु // 1 | स नियुक्तो मया व्यक्तं त्वया च अमितद्युते / ब्राह्मणो गुणवान्कश्चिद्धनेनोपनिमन्त्रयताम् / भ्रातुः क्षेत्रेषु कल्याणमपत्यं जनयिष्यति / / 15 ' विचित्रवीर्यक्षेत्रेषु यः समुत्पादयेत्प्रजाः / / 2 स हि मामुक्तवांस्तत्र स्मरेः कृत्येषु मामिति / वैशंपायन उवाच। तं स्मरिष्ये महाबाहो यदि भीष्म त्वमिच्छसि // 16 ततः सत्यवती भीष्मं वाचा संसज्जमानया / तव ह्यनुमते भीष्म नियतं स महातपाः। विहसन्तीव सब्रीडमिदं वचनमब्रवीत् // 3 विचित्रवीर्यक्षेत्रेषु पुत्रानुत्पादयिष्यति / / 17 सत्यमेतन्महाबाहो यथा वदसि भारत। महर्षेः कीर्तने तस्य भीष्मः प्राञ्जलिरब्रवीत् / / विश्वासात्ते प्रवक्ष्यामि संतानाय कुलस्य च / धर्ममर्थं च कामं च त्रीनेतान्योऽनुपश्यति // 18 न ते शक्यमनाख्यातुमापद्धीयं तथाविधा // 4 अर्थमर्थानुबन्धं च धर्मं धर्मानुबन्धनम् / त्वमेव नः कुले धर्मस्त्वं सत्यं त्वं परा गतिः / कामं कामानुबन्धं च विपरीतान्पृथक्पृथक् / तस्मान्निशम्य वाक्यं मे कुरुष्व यदनन्तरम् / / 5 यो विचिन्त्य धिया सम्यग्व्यवस्यति स बुद्धिमान् // धर्मयुक्तस्य धर्मात्मन्पितुरासीत्तरी मम। तदिदं धर्मयुक्तं च हितं चैव कुलस्य नः / सा कदाचिदहं तत्र गता प्रथमयौवने / / 6 उक्तं भवत्या यच्छ्रेयः परमं रोचते मम // 20 अथ धर्मभृतां श्रेष्ठः परमर्षिः पराशरः / ततस्तस्मिन्प्रतिज्ञाते भीष्मेण कुरुनन्दन / आजगाम तरी धीमांस्तरिष्यन्यमुना नदीम् // 7 कृष्णद्वैपायनं काली चिन्तयामास वै मुनिम् // 21 स तार्यमाणो यमुनां मामुपेत्याब्रवीत्तदा / स वेदान्विब्रुवन्धीमान्मातुर्विज्ञाय चिन्तितम् / सान्त्वपूर्वं मुनिश्रेष्ठः कामार्तो मधुरं बहु / / 8 प्रादुर्बभूवाविदितः क्षणेन कुरुनन्दन // 22 तमहं शापभीता च पितुर्भीता च भारत / तस्मै पूजां तदा दत्त्वा सुताय विधिपूर्वकम् / . वरैरसुलभैरुक्ता न प्रत्याख्यातुमुत्सहे // 9 परिष्वज्य च बाहुभ्यां प्रस्नवैरभिषिच्य च। अभिभूय स मां बालां तेजसा वशमानयत् / मुमोच बाष्पं दाशेयी पुत्रं दृष्ट्वा चिरस्य तम् // 23 तमसा लोकमावृत्य नौगतामेव भारत // 10 तामद्भिः परिषिच्या महर्षिरभिवाद्य च / मत्स्यगन्धो महानासीत्पुरा मम जुगुप्सितः। मातरं पूर्वजः पुत्रो व्यासो वचनमब्रवीत् / / 24 तमपास्य शुभं गन्धमिमं प्रादात्स मे मुनिः / / 11 भवत्या यदभिप्रेतं तदहं कर्तुमागतः / ततो मामाह स मुनिर्गर्भमुत्सृज्य मामकम् / शाधि मां धर्मतत्त्वज्ञे करवाणि प्रियं तव // 25 द्वीपेऽस्या एव सरितः कन्यैव त्वं भविष्यसि॥१२ तस्मै पूजां ततोऽकार्षीत्पुरोधाः परमर्षये। पाराशर्यो महायोगी स बभूव महानृषिः / स च तां प्रतिजग्राह विधिवन्मत्रपूर्वकम् // 26 कन्यापुत्रो मम पुरा द्वैपायन इति स्मृतः // 13 तमासनगतं माता पृष्ट्वा कुशलमव्ययम् / यो व्यस्य वेदांश्चतुरस्तपसा भगवानृषिः / सत्यवत्यभिवीक्ष्यैनमुवाचेदमनन्तरम् / / 27 . लोके व्यासत्वमापेदे कार्पोत्कृष्णत्वमेव च // 14 / मातापित्रोः प्रजायन्ते पुत्राः साधारणाः कवे / सत्यवादी शमपरस्तपस्वी दग्धकिल्बिषः / तेषां पिता यथा स्वामी तथा माता न संशयः॥२८ - 149 -