________________ 1. 97.5] आदिपर्व [1. 98.6 विविधास्त्वं श्रुतीवेत्थ वेत्थ वेदांश्च सर्वशः॥ 5 / इच्छन्सृजेथास्त्रील्लोकानन्यांस्त्वं स्वेन तेजसा // 20 व्यवस्थानं च ते धर्मे कुलाचारं च लक्षये / जानामि चैव सत्यं तन्मदर्थं यदभाषथाः / प्रतिपत्तिं च कृच्छ्रेषु शुक्राङ्गिरसयोरिव // 6 आपद्धर्ममवेक्षस्व वह पैतामही धुरम् // 21 तस्मात्सुभृशमाश्वस्य त्वयि धर्मभृतां वर / यथा ते कुलतन्तुश्च धर्मश्च न पराभवेत् / कार्ये त्वां विनियोक्ष्यामि तच्छ्रुत्वा कर्तुमर्हसि // 7 सुहृदश्च प्रहृष्येरंस्तथा कुरु परंतप // 22 मम पुत्रस्तव भ्राता वीर्यवान्सुप्रियश्च ते / लालप्यमानां तामेवं कृपणां पुत्रगृद्धिनीम् / बाल एव गतः स्वर्गमपुत्रः पुरुषर्षभ // 8 धर्मादपेतं ब्रुवतीं भीष्मो भूयोऽब्रवीदिदम् // 23 इमे महिष्यौ भ्रातुस्ते काशिराजसुते शुभे। राज्ञि धर्मानवेक्षस्व मा नः सर्वान्व्यनीनशः / रूपयौवनसंपन्ने पुत्रकामे च भारत // 9 सत्याच्युतिः क्षत्रियस्य न धर्मेषु प्रशस्यते // 24 तयोरुत्पादयापत्यं संतानाय कुलस्य नः / शंतनोरपि संतानं यथा स्यादक्षयं भुवि / मन्नियोगान्महाभाग धर्म कर्तुमिहार्हसि // 10 तत्ते धर्म प्रवक्ष्यामि क्षात्रं राज्ञि सनातनम् // 25 राज्ये चैवाभिषिच्यस्व भारताननुशाधि च / श्रुत्वा तं प्रतिपद्येथाः प्राज्ञैः सह पुरोहितैः / दारांश्च कुरु धर्मेण मा निमज्जीः पितामहान् // 11 आपद्धर्मार्थकुशलैर्लोकतन्त्रमवेक्ष्य च // 26 तथोच्यमानो मात्रा च सुहृद्भिश्च परंतपः / इति श्रीमहाभारते आदिपर्वणि प्रत्युवाच स धर्मात्मा धर्म्यमेवोत्तरं वचः // 12 सप्तनवतितमोऽध्यायः॥ 97 // असंशयं परो धर्मस्त्वया मातरुदाहृतः। त्वमपत्यं प्रति च मे प्रतिज्ञां वेत्थ वै पराम् / / 13 भीष्म उवाच / जानासि च यथावृत्तं शुल्कहेतोस्त्वदन्तरे / जामदग्न्येन रामेण पितुर्वधममृष्यता / स सत्यवति सत्यं ते प्रतिजानाम्यहं पुनः // 14 क्रुद्धेन च महाभागे हैहयाधिपतिर्हतः / परित्यजेयं त्रैलोक्यं राज्यं देवेषु वा पुनः।। शतानि दश बाहूनां निकृत्तान्यर्जुनस्य वै // 1 यद्वाप्यधिकमेताभ्यां न तु सत्यं कथंचन // 15 पुनश्च धनुरादाय महास्त्राणि प्रमुञ्चता / त्यजेच्च पृथिवी गन्धमापश्च रसमात्मनः। निर्दग्धं क्षत्रमसकृद्रथेन जयता महीम् // 2 ज्योतिस्तथा त्यजेद्रूपं वायुः स्पर्शगुणं त्यजेत् // 16 एवमुच्चावचैरर्भार्गवेण महात्मना / 'प्रभां समुत्सृजेदों धूमकेतुस्तथोष्णताम् / त्रिःसप्तकृत्वः पृथिवी कृता निःक्षत्रिया पुरा // 3 त्यजेच्छब्दं तथाकाशः सोमः शीतांशुतां त्यजेत् // ततः संभूय सर्वाभिः क्षत्रियाभिः समन्ततः / विक्रमं वृत्रहा जह्याद्धर्मं जह्याच्च धर्मराट् / उत्पादितान्यपत्यानि ब्राह्मणैर्नियतात्मभिः॥ 4 न त्वहं सत्यमुत्स्रष्टुं व्यवसेयं कथंचन // 18 पाणिग्राहस्य तनय इति वेदेषु निश्चितम् / एवमुक्ता तु पुत्रेण भूरिद्रविणतेजसा / धर्म मनसि संस्थाप्य ब्राह्मणांस्ताः समभ्ययुः। माता सत्यवती भीष्ममुवाच तदनन्तरम् // 19 लोकेऽप्याचरितो दृष्टः क्षत्रियाणां पुनर्भवः // 5 जानामि ते स्थितिं सत्ये परां सत्यपराक्रम। अथोतथ्य इति ख्यात आसीद्धीमानृषिः पुरा / - 147 -