________________ 1. 77. 19 ] महाभारते [1.78. 14 शर्मिष्ठोवाच / शर्मिष्ठोवाच। समावेतौ मतौ राजन्पतिः सख्याश्च यः पतिः / ऋषिरभ्यागतः कश्चिद्धर्मात्मा वेदपारगः / समं विवाहमित्याहुः सख्या मेऽसि पतिवृतः॥१९ स मया वरदः कामं याचितो धर्मसंहितम् // 3 ययातिरुवाच। नाहमन्यायतः काममाचरामि शुचिस्मिते / दातव्यं याचमानेभ्य इति मे व्रतमाहितम् / तस्मादृषेर्ममापत्यमिति सत्यं ब्रवीमि ते // 4 त्वं च याचसि मां कामं ब्रूहि किं करवाणि ते॥२० देवयान्युवाच / शर्मिष्ठोवाच / शोभनं भीरु सत्यं चेदथ स ज्ञायते द्विजः / अधर्मात्त्राहि मां राजन्धर्मं च प्रतिपादय / / गोत्रनामाभिजनतो वेत्तुमिच्छामि तं द्विजम् // 5 त्वत्तोऽपत्यवती लोके चरेयं धर्ममुत्तमम् // 21 शर्मिष्ठोवाच / त्रय एवाधना राजन्भार्या दासस्तथा सुतः। ओजसा तेजसा चैव दीप्यमानं रविं यथा / यत्ते समधिगच्छन्ति यस्य ते तस्य तद्धनम् // 22 / तं दृष्ट्वा मम संप्रष्टुं शक्ति सीच्छुचिस्मिते // 6 देवयान्या भुजिष्यास्मि वश्या च तव भार्गवी। देवयान्युवाच / सा चाहं च त्वया राजन्भरणीये भजस्व माम्॥२३ यद्येतदेवं शर्मिष्ठे न मन्युर्विद्यते मम / वैशंपायन उवाच / अपत्यं यदि ते लब्धं ज्येष्ठाच्छ्रेष्ठाच्च वै द्विजात् // 7 एवमुक्तस्तु राजा स तथ्यमित्येव जज्ञिवान् / वैशंपायन उवाच। पूजयामास शर्मिष्ठां धर्मं च प्रत्यपादयत् // 24 अन्योन्यमेवमुक्त्वा च संप्रहस्य च ते मिथः / समागम्य च शर्मिष्ठां यथाकाममवाप्य च / जगाम भार्गवी वेश्म तथ्यमित्येव जञ्जुषी // 8 अन्योन्यमभिसंपूज्य जग्मतुस्तौ यथागतम् // 25 ययातिदेवयान्यां तु पुत्रावजनयन्नृपः / तस्मिन्समागमे सुभ्रूः शर्मिष्ठा चारुहासिनी / यदुं च तुर्वसु चैव शक्रविष्णू इवापरौ // 9 लेभे गर्भ प्रथमतस्तस्मान्नृपतिसत्तमात् // 26 तस्मादेव तु राजर्षेः शर्मिष्ठा वार्षपर्वणी / प्रजज्ञे च ततः काले राजनराजीवलोचना / द्रुह्यं चानुं च पूरुं च त्रीन्कुमारानजीजनत् // 10 कुमारं देवगर्भाभं राजीवनिभलोचनम् // 27 ततः काले तु कस्मिंश्चिद्देवयानी शुचिस्मिता / इति श्रीमहाभारते आदिपर्वणि ययातिसहिता राजन्निर्जगाम महावनम् // 11 ददर्श च तदा तत्र कुमारान्देवरूपिणः / 78 क्रीडमानान्सुविश्रब्धान्विस्मिता चेदमब्रवीत् // 12 वैशंपायन उवाच / कस्यैते दारका राजन्देवपुत्रोपमाः शुभाः। श्रुत्वा कुमारं जातं तु देवयानी शुचिस्मिता / वर्चसा रूपतश्चैव सदृशा मे मतास्तव // 13 चिन्तयामास दुःखार्ता शर्मिष्ठां प्रति भारत // 1 एवं पृष्ट्वा तु राजानं कुमारान्पर्यपृच्छत / अभिगम्य च शर्मिष्ठां देवयान्यब्रवीदिदम् / किंनामधेयगोत्रो वः पुत्रका ब्राह्मणः पिता / किमिदं वृजिनं सुभ्र कृतं ते कामलुब्धया // 2 / विब्रूत मे यथातथ्यं श्रोतुमिच्छामि तं ह्यहम् // 14 - 116 - सप्तसप्ततितमोऽध्यायः // 77 //