________________ 1. 76. 31] आदिपर्व [1. 77. 18 ययातिरुवाच। किं प्राप्तं किं नु कर्तव्यं किं वा कृत्वा कृतं भवेत् // 7 अधर्मो न स्पृशेदेवं महान्मामिह भार्गव / देवयानी प्रजातासौ वृथाहं प्राप्तयौवना। वर्णसंकरजो ब्रह्मन्निति त्वां प्रवृणोम्यहम् // 31 यथा तया वृतो भर्ता तथैवाहं वृणोमि तम् // 8 शुक्र उवाच / राज्ञा पुत्रफलं देयमिति मे निश्चिता मतिः / अधर्मात्त्वां विमुञ्चामि वरयस्व यथेप्सितम् / अपीदानी स धर्मात्मा इयान्मे दर्शनं रहः // 9 अस्मिन्विवाहे मा ग्लासीरहं पापं नुदामि ते // 32 अथ निष्क्रम्य राजासौ तस्मिन्काले यदृच्छया / वहस्व भार्यां धर्मेण देवयानी सुमध्यमाम् / / अशोकवनिकाभ्याशे शर्मिष्ठां प्राप्य विष्ठितः॥१० अनया सह संप्रीतिमतुलां समवाप्स्यसि // 33 तमेकं रहिते दृष्ट्वा शर्मिष्ठा चारुहासिनी / इयं चापि कुमारी ते शर्मिष्ठा वार्षपर्वणी / प्रत्युद्गम्याञ्जलिं कृत्वा राजानं वाक्यमब्रवीत्॥ 11 संपूज्या सततं राजन्मा चैनां शयने ह्वयेः // 34 सोमस्येन्द्रस्य विष्णोर्वा यमस्य वरुणस्य वा। वैशंपायन उवाच। तव वा नाहुष कुले कः स्त्रियं स्पष्टुमर्हति // 12 एवमुक्तो ययातिस्तु शुक्रं कृत्वा प्रदक्षिणम् / रूपाभिजनशीलैहि त्वं राजन्वेत्थ मां सदा / जगाम स्वपुरं हृष्टो अनुज्ञातो महात्मना // 35 सा त्वां याचे प्रसाद्याहमृतुं देहि नराधिप // 13 इति श्रीमहाभारते आदिपर्वणि ययातिरुवाच / षट्सप्ततितमोऽध्यायः // 76 // वेद्मि त्वां शीलसंपन्नां दैत्यकन्यामनिन्दिताम् / 77 रूपे च ते न पश्यामि सूच्यग्रमपि निन्दितम्॥१४ वैशंपायन उवाच / अब्रवीदुशना काव्यो देवयानीं यदावहम् / ययातिः स्वपुरं प्राप्य महेन्द्रपुरसंनिभम् / नेयमाह्वयितव्या ते शयने वार्षपर्वणी // 15 प्रविश्यान्तःपुरं तत्र देवयानी न्यवेशयत् // 1 शर्मिष्ठोवाच / देवयान्याश्चानुमते तां सुतां वृषपर्वणः / न नर्मयुक्तं वचनं हिनस्ति अशोकवनिकाभ्याशे गृहं कृत्वा न्यवेशयत् // 2 न स्त्रीषु राजन्न विवाहकाले / वृतां दासीसहस्रेण शर्मिष्ठामासुरायणीम् / प्राणात्यये सर्वधनापहारे पासोमिरन्नपानैश्च संविभज्य सुसत्कृताम् // 3 पञ्चानृतान्याहुरपातकानि // 16 देवयान्या तु सहितः स नृपो नहुषात्मजः / पृष्टं तु साक्ष्ये प्रवदन्तमन्यथा जहार बहूनब्दान्देववन्मुदितो भृशम् // 4 वदन्ति मिथ्योपहितं नरेन्द्र / तुकाले तु संप्राप्ते देवयानी वराङ्गना / एकार्थतायां तु समाहितायां मे गर्भ प्रथमतः कुमारं च व्यजायत // 5 मिथ्या वदन्तमनृतं हिनस्ति / / 17 मते वर्षसहस्रे तु शर्मिष्ठा वार्षपर्वणी / ___ययातिरुवाच / ददर्श यौवनं प्राप्ता ऋतुं सा चान्वचिन्तयत् // 6 / राजा प्रमाणं भूतानां स नश्येत मृषा वदन / लुकालश्च संप्राप्तो न च मेऽस्ति पतिवृतः। अर्थकृच्छ्रमपि प्राप्य न मिथ्या कर्तुमुत्सहे // 18 - 115 -