________________ 1. 65. 42] महाभारते [1. 67.7 स्ततो ययौ साश्रमं कौशिकस्य / / 42 आनयित्वा ततश्चैनां दुहितृत्वे न्ययोजयम् // 12 इति श्रीमहाभारते आदिपर्वणि शरीरकृत्प्राणदाता यस्य चान्नानि भुञ्जते / पञ्चषष्टितमोऽध्यायः॥६५॥ क्रमेण ते त्रयोऽप्युक्ताः पितरो धर्मनिश्चये // 13 निर्जने च वने यस्माच्छकुन्तैः परिरक्षिता। शकुन्तलोवाच शकुन्तलेति नामास्याः कृतं चापि ततो मया // 14 एवमुक्तस्तया शक्रः संदिदेश सदागतिम् / एवं दुहितरं विद्धि मम सौम्य शकुन्तलाम् / प्रातिष्ठत तदा काले मेनका वायुना सह // 1 शकुन्तला च पितरं मन्यते मामनिन्दिता // 15 अथापश्यद्वरारोहा तपसा दग्धकिल्बिषम् / एतदाचष्ट पृष्टः सन्मम जन्म महर्षये। विश्वामित्रं तपस्यन्तं मेनका भीरुराश्रमे // 2 सुतां कण्वस्य मामेवं विद्धि त्वं मनुजाधिप // 16 अभिवाद्य ततः सा तं प्राक्रीडदृषिसंनिधौ। कण्वं हि पितरं मन्ये पितरं स्वमजानती। अपोवाह च वासोऽस्या मारुतः शशिसंनिभम् // 3 इति ते कथितं राजन्यथावृत्तं श्रुतं मया // 17 . सागच्छत्त्वरिता भूमिं वासस्तदभिलिङ्गती। इति श्रीमहाभारते भादिपर्वणि उत्स्मयन्तीव सव्रीडं मारुतं वरवर्णिनी॥४ षट्षष्टितमोऽध्यायः॥६६॥ गृद्धां वाससि संभ्रान्तां मेनकां मुनिसत्तमः। अनिर्देश्यवयोरूपामपश्यद्विवृतां तदा // 5 . दुःषन्त उवाच। तस्या रूपगुणं दृष्ट्वा स तु विप्रर्षभस्तदा / सुव्यक्तं राजपुत्री त्वं यथा कल्याणि भाषसे। चकार भावं संसर्गे तया कामवशं गतः॥ 6 भार्या मे भव सुश्रोणि ब्रूहि किं करवाणि ते॥१ न्यमयत चाप्येनां सा चाप्यैच्छदनिन्दिता। सुवर्णमाला वासांसि कुण्डले परिहाटके। तौ तत्र सुचिरं कालं वने व्यहरतामुभौ / नानापत्तनजे शुभ्रे मणिरत्ने च शोभने // 2 रममाणौ यथाकामं यथैकदिवसं तथा // 7 आहरामि तवाद्याहं निष्कादीन्यजिनानि च। जनयामास स मुनिर्मेनकायां शकुन्तलाम् / सर्व राज्यं तवाद्यास्तु भार्या मे भव शोभने // 3 प्रस्थे हिमवतो रम्ये मालिनीमभितो नदीम् // 8 गान्धर्वेण च मां भीरु विवाहेनैहि सुन्दरि / जातमुत्सृज्य तं गर्भ मेनका मालिनीमनु / विवाहानां हि रम्भोरु गान्धर्वः श्रेष्ठ उच्यते॥४ कृतकार्या ततस्तूर्णमगच्छच्छक्रसंसदम् // 9 शकुन्तलोवाच / तं वने विजने गर्भ सिंहव्याघ्रसमाकुले / फलाहारो गतो राजन्पिता मे इत आश्रमात् / दृष्ट्वा शयानं शकुनाः समन्तात्पर्यवारयन् // 10 तं मुहूर्तं प्रतीक्षस्व स मां तुभ्यं प्रदास्यति // 5 नेमां हिंस्युर्वने बालां क्रव्यादा मांसगृद्धिनः। दुःषन्त उवाच। पर्यरक्षन्त तां तत्र शकुन्ता मेनकात्मजाम् // 11 इच्छामि त्वां वरारोहे भजमानामनिन्दिते / उपरप्रष्टुं गतश्चाहमपश्यं शयितामिमाम् / त्वदर्थं मां स्थितं विद्धि त्वद्गतं हि मनो मम // 6 निर्जने विपिनेऽरण्ये शकुन्तैः परिवारिताम् / आत्मनो बन्धुरात्मैव गतिरात्मैव चात्मनः / -98