________________ 1. 65. 18] आदिपर्व [1. 65. 42 शकुन्तलोवाच / दारान्मतङ्गो धर्मात्मा राजर्षिाधतां गतः॥ 31 यथायमागमो मह्यं यथा चेदमभूत्पुरा / अतीतकाले दुर्भिक्षे यत्रैत्य पुनराश्रमम् / शृणु राजन्यथातत्त्वं यथास्मि दुहिता मुनेः // 18 मुनिः पारेति नद्या वै नाम चक्रे तदा प्रभुः // 32 ऋषिः कश्चिदिहागम्य मम जन्माभ्यचोदयत् / मतङ्गं याजयांचक्रे यत्र प्रीतमनाः स्वयम् / तस्मै प्रोवाच भगवान्यथा तच्छृणु पार्थिव / / 19 त्वं च सोमं भयाद्यस्य गतः पातुं सुरेश्वर // 33 तप्यमानः किल पुरा विश्वामित्रो महत्तपः / अति नक्षत्रवंशांश्च क्रुद्धो नक्षत्रसंपदा / सुभृशं तापयामास शक्रं सुरगणेश्वरम् // 20 प्रति श्रवणपूर्वाणि नक्षत्राणि ससर्ज यः // 34 तपसा दीप्तवीर्योऽयं स्थानान्मां च्यावयेदिति / / एतानि यस्य कर्माणि तस्याहं भृशमुद्विजे / भीतः पुरंदरस्तस्मान्मेनकामिदमब्रवीत् // 21 यथा मां न दहेक्रुद्धस्तथाज्ञापय मां विभो॥ 35 गुणैर्दिव्यैरप्सरसां मेनके त्वं विशिष्यसे / तेजसा निर्दहेल्लोकान्कम्पयेद्धरणी पदा। श्रेयो मे कुरु कल्याणि यत्त्वां वक्ष्यामि तच्छृणु॥ 22 संक्षिपेच्च महामेरुं तूर्णमावर्तयेत्तथा // 36 असावादित्यसंकाशो विश्वामित्रो महातपाः। तादृशं तपसा युक्तं प्रदीप्तमिव पावकम् / तप्यमानस्तपो घोरं मम कम्पयते मनः // 23 कथमस्मद्विधा बाला जितेन्द्रयमभिस्पृशेत् // 37 मेनके तव भारोऽयं विश्वामित्रः सुमध्यमे / हुताशनमुखं दीप्तं सूर्यचन्द्राक्षितारकम् / संशितात्मा स दुर्धर्ष उग्र तपसि वर्तते // 24 कालजिह्व सुरश्रेष्ठ कथमस्मद्विधा स्पृशेत् // 38 स मां न च्यावयेत्स्थानात्तं वै गत्वा प्रलोभय / यमश्च सोमश्च महर्षयश्च चर तस्य तपोविघ्नं कुरु मे प्रियमुत्तमम् // 25 - साध्या विश्वे वालखिल्याश्च सर्वे / रूपयौवनमाधुर्यचेष्टितस्मितभाषितैः / एतेऽपि यस्योद्विजन्ते प्रभावालोभयित्वा वरारोहे तपसः संनिवर्तय // 26 कस्मात्तस्मान्मादृशी नोद्विजेत / / 39 त्वयैवमुक्ता च कथं समीपमेनकोवाच / मृषेर्न गच्छेयमहं सुरेन्द्र। महातेजाः स भगवान्सदैव च महातपाः / रक्षां तु मे चिन्तय देवराज कोपनश्च तथा ह्येनं जानाति भगवानपि // 27 ___यथा त्वदर्थं रक्षिताहं चरेयम् // 40 तेजसस्तपसश्चैव कोपस्य च महात्मनः / कामं तु मे मारुतस्तत्र वासः त्वमप्युद्विजसे यस्य नोद्विजेयमहं कथम् // 28 __प्रक्रीडिताया विवृणोतु देव / महाभागं वसिष्ठं यः पुत्रैरिष्टैर्व्ययोजयत् / भवेच्च मे मन्मथस्तत्र कार्ये क्षत्रे जातश्च यः पूर्वमभवद्ब्राह्मणो बलात् // 29 ___ सहायभूतस्तव देव प्रसादात् // 41 शौचाथ यो नदीं चक्रे दुर्गमां बहुभिर्जलैः / वनाच्च वायुः सुरभिः प्रवायेयां तां पुण्यतमां लोके कौशिकीति विदुर्जनाः॥३० / ___ त्तस्मिन्काले तमृषि लोभयन्त्याः। बभार यत्रास्य पुरा काले दुर्गे महात्मनः। तथेत्युक्त्वा विहिते चैव तस्मिम.भा. 13 -97 -