________________ प्रसन्नपदापरिभूषितम्- [1 अध्याये. १आह्निकेलिङ्गेनाऽर्थस्य पश्चान्मानमऽनुमानम् / उपमानम्- सामीप्यज्ञानम्- 'यथा गौरेवं गवयः' इति सामीप्य तु सामान्ययोगः / शब्दः शब्दयतेऽनेनार्थ इति अभिधीयते- ज्ञाप्यते / उपलब्धिसाधनानि प्रमाणानीति समाख्यानिर्वचनसामर्थ्याद् बोद्धव्यम्-प्रमीयतेऽनेनेति करणार्थाभिधानो हि प्रमाणशब्दः / तद्विशेषसमाख्याया अपि तथैव व्याख्यानम् / किं पुनः प्रमाणानि प्रमेयमभिसंप्लवन्ते ? अथ प्रतिप्रमेयं व्यवतिष्ठन्ते? इति / उभयथा दर्शनम्- 'अस्त्यात्मा' इत्याप्तोपदेशात् प्रतीयते. लत्रानुमानम्- "इच्छाद्वेषप्रयत्नसुखदुःखज्ञानान्यात्मनो लिङ्गमिति 1-1-10" प्रत्यक्षम्- युञ्जानस्य योगसमाधिजम् आत्ममनसोः संयोगविशेषादात्मा प्रत्यक्ष इति / अग्निराप्तोपदेशात् प्रतीयते- 'अत्राग्निः' इति. प्रत्यासीदता धृमदर्शनेनानुमीयते. प्रत्यासन्नेन च प्रत्यक्षत उपलभ्यते / व्यवस्था पुनः- “अग्निहोत्रं जुहुयात् स्वर्गकामः" इति लौकिकस्य स्वर्गे न लिङ्गदर्शनं न प्रत्यक्षम् , स्तनयित्नुशब्दे श्रूयमाणे शब्दहेतोरनुमानं तत्र न प्रत्यक्षं नागमः, पाणौ स्पष्टमेव / अनुमानशब्दव्युत्पत्तिमाह- अनुमानमिति, मितेन= प्रमितिविषयेण लिनेन धूमादिनाऽनु= पश्चाद् मानमनुमानं यथा वन्ह्यादेः / उपमानस्वरूपमाह- उपमानमिति, उपमानेन उपमया वा प्रवृत्तमुपमानमिति यावत् , सामीप्यज्ञानम्= सादृश्यज्ञानम् , उदाहरति- यथेति, यथाशब्दस्योपमावाचकत्वेनोपमाबोधकत्वादिदमुपमानोदाहरणं फलं तु गवयगवयपदयोर्वाच्यवाचकभावलक्षणायाः शक्तेरवधारणमेवात्र शास्त्रे विज्ञेयम् / सामीप्यपदार्थमाह- सामीप्यमिति, सामान्ययोगः= समानधर्मसंबन्धः= सादृश्यमिति यावत् तदेतद् गोगवययोः प्रसिद्धमेव- समानाकृतिमत्त्वात् / शब्दपदव्युत्पत्तिमाह- शब्द इति, शब्दयते= अभिधीयनेऽनेनार्थ इति शब्दः, प्रमाणमात्रस्यार्थज्ञापकत्वाद् ज्ञाप्यते इत्यस्य शत्योपस्थाप्यते इत्यर्थः। प्रमाणानामुपलब्धिसाधनत्वम्= पदार्थप्रतीतिकारणत्वमुक्तरीत्या समाख्यानिर्वचनसामर्थ्यात्प्रत्यक्षादिशब्दव्युत्पत्तिसामर्थ्या बोद्धव्यं यथा " अक्षस्याक्षस्य प्रतिविषयं वृत्तिः प्रत्यक्षम् " इत्यादि / प्रमाणपदव्युत्पत्तिमाह-प्रमीयते इति, प्रमीयतेऽनेनेति प्रमाणमिति प्रमाणशब्दः करणार्थाभिधानः प्रमितिकरणत्वबोधकः- करणत्वबोधकल्युट्प्रत्ययघटितत्वात् / तद्विशेषसमाख्यायाःप्रमाणविशेषवाचकप्रत्यक्षादिशब्दस्यापि तथैव करणव्युत्पत्त्या व्याख्यानं कर्तव्यं यथा प्रत्यक्ष्यतेऽनेनेति प्रत्यक्षम् किं वा 'अक्षमक्षं प्रतीति प्रत्यक्षम्' इति, अजुमीयतेऽनेनेत्यनुमानम् उपमीयतेऽनेनेत्युपमानं शब्दयतेऽनेनेति शब्द इति। प्रमाणानां संकरासंकरौ सिझसते-किमिति, प्रमेयम्= प्रत्येकं प्रमेयं अभिसंप्लवन्ते= संकीर्यन्ते, अभिसंप्लवः= संकरः, किं वा प्रतिप्रमे तिष्ठन्ते= व्यवस्थया प्रवर्तन्ते= न संकीर्यन्ते, सर्वाणि प्रमाणान्येकस्मिन् विषये प्रवर्तन्ते न बेतिः / उत्तरमाह- उभयथेति, कचित् प्रमाणानां संकरोपि दृश्यते क्वचिद् व्यवस्थापि या प्रमाणानां संकरमुदाहरति- अस्तीति, तदनेनात्मनः शब्दबोध्यत्वमुक्तम् . शब्दबोधन न्यन तिमाह- तत्रेति, आत्मनो लिङ्गमिति- इच्छादीनां मृतशरीरेष्वदर्शनाद् ज्ञायते- श्रयः रिक्त एवात्मास्तीतीच्छादिना लिडेनात्मनोऽनमानमपि संभवति, युञ्जानस्य यो बोगसमाधिमा प्रत्यक्षमप्यात्मनि प्रवर्तते इत्याह-प्रत्यक्षमिति, आत्मप्रत्यक्षप्रकारमाह- आत रिति, तदनेनात्म णानां संकरः प्रदर्शितः / इन्द्रियसंयोगयोग्ये बाह्यपदार्थे प्रमाणानां - अग्निवाग्निरिति शब्दबोध्यत्वं प्रत्यासीदता= अग्निसमीपं गच्छता धूमदर्श मीयतेप्यामानविषयत्वं प्रत्यासन्नेन= अग्निसमीपं प्राप्तेन प्रत्यक्षेणाप्यग्निरुपलभ्यते इवलौनां संकर त्रापि यथासंभवं बोध्यम् / प्रमाणानां व्यवस्थामुदाहरति-- ति / लौवि योगशक्तिरहितस्य पुंसः स्वर्गविषयकमनुमानमपि न संभवति-- स्वर्गव्याप्यलिभावात् / न संभवति किं तु " अग्निहोत्रम्"