________________ 1 1. 1.1 प्रकरणस्याभिधेयप्रयोजनम् / 'तद्' इति अभिधेयपदम् / १व्युत्पाद्यत इति प्रयोजनपदम्। प्रयोजनं चात्र वक्तुः। प्रकरणकरणव्यापारस्य चिन्त्यते, श्रोतुश्च श्रवणव्यापारस्य / ___ तथा हि-सर्वे प्रेक्षावन्तः प्रवृत्तिप्रयोजनमन्विष्य प्रवर्तन्ते / ततश्चाचार्येण प्रकरणं किमर्थं कृतम्, श्रोतृभिश्च किमर्थं श्रूयत इति संशये व्युत्पादनं प्रयोजनमभिधीयते / सम्यग्ज्ञानं 6 व्युत्पद्यमानानामात्मानं व्युत्पादक कतुं प्रकरणमिदं कृतम्। शिष्यश्चाचार्यप्रयुक्तामात्मनो व्युत्पत्तिमिच्छद्धिः प्रकरणमिदं श्रूयत इति प्रकरणकरण-श्रवणयोः प्रयोजनं व्युत्पादनम् / तदिति द्वितीयान्तमेतत् / यतो व्युत्पाद्यत इत्यत्र लकारः प्रयोज्यकर्मणि विहितो न प्रयोज्यक्रियाकर्मणीति / वाक्येऽपि लोके पद्यते गम्यतेऽनेनार्थ इति व्युत्पत्त्या पदप्रयोगो दृश्यते / ततो व्युत्पाद्यत इति प्रयोजनपदमित्याह। अन्यथा पदवृन्दमिदं न पदम् / यद्वा व्युत्पाद्यत इत्यत्रेति द्रष्टव्यम् / / ननूक्तम्-'प्रयोजनं पुरुषार्थसिद्धिः'। तत् किं पुनश्चिन्त्यते। कथञ्च तदन्यथोच्यत इत्याह-प्रयोजनं चात्र इति। चो वक्तव्यान्तरसमुच्चये। तदयमर्थ:-नोक्तं प्रयोजनमिति चिन्त्यते किन्तु गुणभूतार्थप्रयोजकपदस्य व्युत्पाद्यत इत्यस्य प्रयोजनम् / तद्व्युत्पत्तिः क्रियत इति णिचः किं प्रयोजनमिति प्रश्ने तस्य प्रयोजनं चिन्त्यत इति यावत् / अत्र-इति गुणभूतार्थनिरूपणे प्रकरणकरणमेव व्यापारः / ननु कस्मादियमाशङका-'वक्त्रा किमर्थं क्रियते, श्रोतृभिश्च किमर्थं श्रूयते' इति / तौ - खल्वेवमेव प्रवर्तेयातामित्याशङक्याह-तथा हि इति यस्मात् / .अथ कथमुभयो[त्पादनं प्रयोजनमुच्यते ? यद्यतो व्युत्पद्यते तस्य व्युत्पत्तिः प्रयोजनम् / यस्तु व्युत्पादयति तस्य व्युत्पादनमिति / नैतदस्ति / प्रयोजकव्यापारवती हि व्युत्पत्तिः प्रयोजनमिष्टेत्युभयो[त्पादनमेव प्रयोजनम्। केवलमेकोऽन्यथा प्रवर्ततेऽन्यश्चान्यथा। कथं नाम मद्व्यापारवशेन श्रोतृसन्तानवर्तिनी व्युत्पत्तिर्भूयादिति आचार्यः प्रवर्तते। अत एव स्वप्रयोजकव्यापाराधिष्ठिता श्रोतृसन्तानवत्तिनी व्युत्पत्तिः कर्तुः प्रयोजनम् / एवमेवासौ व्युत्पादको भवति / श्रोता तु कथं नामैतदाचार्यव्यापारवसे (शे)न मत्संतानवर्तिनी व्युत्पत्तिर्भूयादिति प्रवर्तते। अत एवाचार्यव्यापाराधिष्ठिता व्युत्पत्तिः श्रोतुरपि प्रयोजनम् / एवमेवासौ तद्वयुत्पाद्यो 'व्युत्पाद्यत इति णिनिर्देशात् प्रयोक्तृप्रयोज्यविषयं प्रयोजनं वाच्यमित्याह-टि० / 2 प्रयोजनमिदम्-A. P. H 3 शास्त्रकर्तुः-टि० 4 तत आचा० A. P 5 संशयव्यु० P. H 6 व्युत्पाद्यमा० B. E. H. N विबुध्यमानानाम्-टि० 7 प्रकरणं श्रूय० C. D. B 8 प्रयोजनव्यु० H. N|