________________ प्रथमः प्रत्यक्षपरिच्छेदः / [ 1.1. तदध्ययने] च भगवद्गुणगणश्रवणजनितातिशयविशेषासादितपुण्यस्य तथैवाविघ्नेन जिज्ञासित- . शास्त्रार्थतत्त्वावगमो भविष्यति, दृष्टशिष्टाचारोप्यनुपालितो भविष्यतीत्यभिसन्धाय वाग्विजयाख्यानद्वारां भगवतः पूजां स्तुप्तिमयीमारभते / स्यादेतत्-पूजायाः पुण्योपजननमात्रप्रयोज'[नस्य संपादकर]वादारिप्सितारम्भात्प्राक् कायमयीमेवेष्टदेवतापूजामारचय्य किमिति न तदारभ्यते ? अथोच्यते-तत्यूविकायामपि प्रवृत्ती 'स्तुतिपूजैव प्रवृत्तिपुरःसरी किन्न कृता' इति चोद्यमापद्यत / तथा चाशोकवनिकाचोद्यसदृशमिदमिति नानुवाद्यमपि विदुषामिति / असदेतत् / एवं हि [कायपूजाया आरचने स्तुति]पदानि प्रयुञ्जानस्याऽतद्वयाख्यानभूतस्यास्य श्लोकस्याप्रकृतस्य करणं नापद्येत। कायपूजा तु सुखासनोपदेशनादीतिकर्तव्यतास्थानीयत्वान्नाप्रकृतकरणचोयेनोपद्रूयत इति। . अत्रोच्यते स्यादेवैतद् यदि स्वार्थमुद्दिश्य स्तुतिरीदृशी पूजा विधीयते / किं तर्हि ? श्रोतृजना [र्थमुद्दिश्यापि] भगवतो गुणकीर्तने कृते श्रोतृभिरन्ततः काव्यगुणजिज्ञासयापि श्लोकोऽवश्यं ज्ञातव्यः / तज्ज्ञानात् तथागतगुणास्तावत्कालं तावच्छोतृसन्तानमध्यांसते। तत्र . . ये तावद् भगवति प्रागतिप्रसन्नमनसस्तेषामेवंविधगुणातिशयशालिनि 'स्थान एवास्माकं मनः प्रसन्नम्' इति निश्चिन्वतांस्थे' [मानमासादयति चित्तम् / ये च मध्यस्थास्तेषाम् ‘एवंभूतगुणरत्नालंकृते महतो महीयसि चित्तमावर्जयितुमुचितं स्वहितावहितः, तद्वयमियन्तं कालं प्रमाद्यन्त एवोदास्महे स्म' इति निविद्यमानानां चित्तमतिमत्तं प्रतिष्ठते। येऽप्यनतिप्रसन्नास्तेषामपि'एवंविधगणनिकेतने किमस्माभिरकस्माद्विद्विष्यते' इति मननान्मनागावर्जनं माध्यस्थ्यं वा स्यादित्यतिप्रसन्नमध्यस्थयोः पुरुषयोश्चित्तप्रसादस्थैर्य-मनःप्रसादोपजननाभ्यां पुण्यातिशयो जायते। तृतीयस्यापि मनागावर्जनेपि पुण्यप्रसवः / माध्यस्थ्ये तु भगवद्विद्वेषोपचयोपनेयनरकेष्वनतिपतनं विद्वेषोपशमाद्भवति / असत्यां तु स्तुतिमयपूजायामित्थं त्रिविधश्रोतृजनप्रयोजनं यत् तन्न कृतं स्यात्-इति स्वपरार्थो[2a देशेम स्तुतिमयी पूजा विधीयत इति स्थितम् / तत्रानेन श्लोकेन भगवान् स्वार्थसम्पदा परार्थसम्पदुपायसंपदा परार्थसम्पदा च स्तूयते / तासां तिसृणामपि सम्पदामवश्यवक्तव्यत्वात् / तथाहि चिरकालाभ्याससात्म्यीकृतमहाकृपस्य भगवतः परार्थसंपत् प्रधान प्रयोजनम्, इतरदप्रधानम्, आनुषङ्गिक तथागतत्वमपीति सा तावदवश्याभिधेया। तदाह भट्टवराहस्वामी "साक्षात्कृताशेषजगत्स्वभावं प्रासङ्गिकं यस्य तथागतत्वम् // " इति / सा चोपायसम्पदमन्तरेणासम्भविनीति तदभिधानमप्यावश्यकम् / इयञ्चानधिगतस्वार्थसम्पदो न सिध्यतीति तदभिधानमपि नियतमापतितम् / तदाह--स एव "तीर्णः स्वयं याति जगत्समग्रं मार्गोपदेशेऽधिकृतो हि नाथः" इति / - तत्र स्वार्थसम्पन्नस्य परार्थसम्पादनोपायसम्पत् तत्साध्या च परार्थसम्पादनसम्पदिति प्रथमं जातीत्यादिना सुगतस्यत्यन्तेन स्वार्थसम्पत्तिरुक्ता। अनुपायस्य परार्थसम्पत्तिन सम्पद्यत 'पत्रमत्र त्रुटितम्-सं०