________________ 242 तृतीयः परार्थानुमानपरिच्छेदः / - [ 3.126. इह यद्यपि कृतकत्वेन घटसदृशः शब्दस्तथापि नानित्यत्वेनापि सदृशः प्रत्येतुं शक्यतेऽ१. तिप्रसङ्गात्'। यदि तु कृतकत्वम् अनित्य स्वभावं विज्ञातं भवत्येवं कृतकत्वादनित्यत्वप्रतीतिः स्यात् / तस्माद् यत् कृतकं तदनित्यमिति कृतकत्वमनित्यत्वे नियतमभिधाय नियमसाधनायान्वयवाक्यार्थप्रतिपत्तिविषयो दृष्टान्त उपादेयः। स च प्रदर्शितान्वय एव / अनेन स्वन्वयवाक्यमनुक्त्वैव दृष्टान्त उपात्तः। ईदृशश्च साधर्म्यमात्रेणवोपयोगी। न च साधर्म्यात साध्यसिद्धिः। अतोऽन्वयार्थो दृष्टान्तस्तदर्थश्चानेन नोपात्तः। साधार्थश्चोपात्तो निरुपयोग ननु घटोपदर्शनेन कृतकत्वेन तावद् घटसदृशः शब्दो दर्शितः / तथा चानित्यत्वेनापि सदशो दर्शितस्ततश्च व्याप्तिर्दर्शितैवेत्याह-इहेति / इहानित्यत्वसिद्धिप्रस्तावे। कुतस्तथाप्रत्येतुमशक्य इत्याह-अतिप्रसङ्गादिति / मूर्तत्वादि (दे) रपि सादृश्यागम(सादृश्यावगमात्) प्रसक्ति (क्ते)रिष्टं धर्ममतिक्रान्तः प्रसङ्गोऽतिप्रसङ्गः तस्मात् / न तर्हि कृतकत्वादनित्यत्वं कदा- . चिदपि प्रत्येतव्यमित्याह-यदि त्विति / तुरिमामवस्थां विशेषवतीं दर्शयति / यदि कृतकत्वानवादपूर्विका(पूर्वक)विधानेनार्थान्तरत्वे सति न नित्यत्वस्वभावं कृतकत्वं प्रतीतं भवत्येवं तत्स्वाभाव्येन प्रतिपत्ती कृतकत्वादनित्यत्वप्रतीतिः स्यात् / यतः कृतवत्वस्यानित्यत्वस्वभावा वगमात्ततस्तत्प्रतीतिर्नान्यथा तस्मात् हेतोः / अन्वयवाक्यस्य साध्यनियतत्वं साधनस्यार्थोऽभिधेयः, तत्प्रतिपत्तिविषयस्तत्प्रदर्शन इत्यर्थः / अन्वयवाक्यार्थप्रतिपत्तिविषयोऽपि दृष्टान्तो यद्यप्रदर्शितान्वयस्तदा सोऽपि निरुपयोगः किमित्युपादेय इत्याह–स चेति / चोऽवधारणे यस्मादर्थे वा। अनेन कथं नामायमुपात्तो येनैवमभिधीयत इत्याह–अनेनेति / अनेन वादिना। विशेषार्थः / अन्वयप्रतिपादकं वाक्यमन्वयवाक्यम् / तदनुक्त्वैव / अथैवमुपात्तोऽपि यापयुज्यते तदा का क्षतिरित्याह-ईदृशश्चेति / चकारोऽस्येमामवस्थां भेदवतीमाह / समानः प्रकरणाद् घटेन सदृशो धर्मो यस्यासौ सधर्मा। तस्य भावः साधर्म्यम् / तदेव तन्मात्रम् / मात्रग्रहणेन विशिष्टं साधर्म्यमपाकरोति / तेनैवकारेण निराकृतनिरासमेव द्रढयति / साधर्म्यप्रदर्शनमात्रेणवायमुपयोगवानित्यर्थः / अर्थतत्पददर्शितात्साधादपि यदि साध्यं सिद्ध्यति तदा कथमयमनुपयुक्त इत्याहन चेति / चोऽवधारणे यस्मादर्थे वा। एवं व्रवतोऽयं भावः-अनेन खलु साधर्म्य प्रदर्शनीयम्। कृतकत्वेनैव च साधर्म्य प्रदर्यायञ्चरितार्थो भविष्यति / न च कृतकत्वेन घटसाधर्म्य शब्दस्यावगतेऽप्यनित्यत्वेनापि तत्साधावगमोऽवश्यंभावीति शक्यमभिधातुम् / मूर्त्तत्वादिनापि सादृश्यावगमेऽस्यानिवार्यत्वप्रसङ्गादिति / यतः साधर्म्यमात्रान्न साध्यसिद्धिरतः कारणात् / अन्वयोऽन्वीयमानत्वं साधनस्य साध्येन सोऽर्थः प्रयोज[80a]नं यस्य स तथा न साधर्म्यमात्रप्रदर्शनार्थ इत्यर्थात् / अनेनाप्यन्वयार्थ एवायमुपात्त इत्याह-तदर्थश्चेति / चो यस्मादर्थे / सोऽन्वयोऽर्थो यस्य स तथा। अनेन वादिना। किमर्थस्तमुनेनायमुपात्त इत्याह-साधर्म्यति / चो यस्मादर्थे / 2 पाक्योऽपि प्राप्तः--टि. 4 ज्ञातं-C. 'शक्योऽति. A. P. H. E.N. 3 अनित्यत्व A. C. P. H. E. N. ५०त्येव कृ०.C.. ...त्यत्वनिय० A.P.H. E. N.