________________ [32] कान्तिर्येषां तैः शारदचन्द्रिकाधवलैः / ध्वजांशुकैः--ध्वजानां केतूनामंशुकैर्वस्त्रैः पताकाभिः / विमानतायिनांविमानानि तायन्ते पालयन्तीति ते विमानतायिनः तेषां / सुराणां--देवानां / पुरं--स्वर्ग / सम्मदाद्-हर्षाद् गर्वाञ्च / हसतीव-तिरस्कारसूचकं हासं करोतीव / ततोऽप्यधिकतरोत्कृष्टत्वादिति भावः / उत्कृष्टो हि मदानीचं हसतीति लोकप्रसिद्धम् / अत्र ध्वजांशुकानां शुकृत्वात् हासोत्प्रेक्षा, हासस्य शुक्लतायाः कविसमयसिद्धत्वात् // 54 // (षोडशभिः कुलकमिति नगरवर्णनम् ) अथ तत्रत्यराजानमाह-बभूवेतिबभूव तस्मिन्नरमौलिशेखरः, स कोपि षेण क्षितिजीवितेश्वरः / यदोख्यया श्रीपदमादितः कृतं, किमादिभूतं न न भूतमत्र तत् // 55 // व्याख्या-तस्मिन्-रत्नपुरे / स-प्रसिद्धः / कोऽप्यनिर्वचनीयः / क्षितिजीवितेश्वर:-क्षितेः पृथिव्या जीवितेश्वरः वल्लभः महीपतिः / नरमौलिशेखर:-नराणां जनानां मौलीनां मस्तकानां शेखरः शिखास्वरूपः "शिखास्वापीडशेखरा” वित्यमरः / नरशिरोमणिः / षेण:-षेणनामा / बभूवाऽजनि / यदाख्यया-यस्य षेणस्याख्यया नाना / श्रीषदमादित:-श्रीपदं श्री-इतिपदं शब्द आदितः आदौ / कृतं-विहितं श्रीषेण इतिनामा राजाऽभूदित्यर्थः / तत--तस्मात् कारणात् / अत्र--अस्मिन् श्रीषेणे राजनि / भृतं-सद्भूतं वस्तुसमस्तम् / आदिभूत--अप्रिमस्थानापन्नम् / न न न खलु नैवेत्यर्थः / किम्-किमु ? अपि तु सर्वमपि वस्तुजातमिहमहीपतावादिभूतमेव / यतो हि विश्वे निखिलपदार्थाः श्रीस्वाधीनाः, श्रीश्चानेन राजराजेन निजनाम्नैवादिस्थानमापादितेति अन्यत् सर्वमपि सुलभमस्येति / अतिशयोक्तिः // 55 // अथ तद्राज्ञः प्रतापं वर्णयति-सुदुःसहमितिसुदुःसहं धाम न सोढमीश्वरा, विरोधिनो यस्य दरीषु भूभृताम् / अवात्सुरुत्सृष्टनिवासभूमयो, निलीय घूका इव भानुमालिनः // 56 // व्याख्या-यस्य -श्रीषेणराज्ञः / सुदुःसहमत्यन्तासां / धाम-तेजः प्रतापम् / सोढु-मर्षितुं / न ईश्वरा:-असमर्थाः सन्तः / विरोधिनः--वैरिणः / उत्सृष्टनिवासभूमयः--उत्सृष्टाः त्यक्ताः निवासस्य आवासस्य भूमयः स्थानानि यैस्ते तादृशाः / भानुमालिनः-सूर्यस्य तेजः सहनेऽसमर्थाः / घूका-उलूकाः / इव भूभृतां-- पर्वतानां / दरोषु-कन्दरासु “दरी तु कन्दरो वा स्त्री" इत्यमरः / निलीय--गोपायित्वा / अवात्सुः-न्यवसन् परिभवभवादितिभावः / अत्रोपमाऽलङ्कारः // 56 //