________________ [26] श्रेणयस्ताभिः / राजन्ते शोभन्ते इति / तानि तथोक्तानि, अत एव उदस्तसन्तापमराणि-उदस्तः दूरीकृतः जनानां सन्तापस्य तापस्य बुभुक्षादाहस्य वा भरोऽतिशयो यैः निविडच्छायादानद्वारा फलदानद्वारा च तानि तादृशानि / उपवनानि-कृत्रिमवनानि, “आरामः स्यादुपवनं कृत्रिमं वनमेव यद्" इत्यमरः / विलोक्य-समवेक्ष्य / धृतकन्पपादपम्-धृताः कल्पपादपाः सुरद्रुमा येन तं कल्पवृक्षयुक्तम् / नन्दनं-तदाख्यदेववनं / न च-नैव / आद्रियन्ते-सत्कुर्वन्ति, अभिलषन्ति वा / नन्दनापेक्षयाऽप्येतद्वनानामुत्कृष्टत्वमिति भावः / अत्र व्यतिरेकाऽलङ्कारः / तल्लक्षणन्तु-"आधिक्यमुपमेयस्योपमानान्न्यूनताऽथवा" व्यतिरेकः / अत्र सन्तापहरत्वेनोपमेयस्याधिक्यम्, उपमानस्य तु तन्नेति न्यूनता / / 41 // अथ दुमान् वर्णयति-न ते इति - न ते द्रुमा यत्र सुमानि येषु नो, सुमानि नो तानि फलानि येषु न / फलानि नो तानि न येषु सन् रसो, रसः स न न्यत्कुरुते मधूनि यः // 42 // व्याख्या-यत्र-यस्मिन् उपवने / ते-तादृशाः / द्रमा:-वृक्षाः। न येषु-द्रुमेषु। सुमानि-पुष्पाणि / नो-न / तानि-तादृशानि / सुमानि नो-न / येषु-सुमेषु / फलानि न तानि-तादृशानि / फलानि नो येषु सन्–श्रेष्ठः / रस:-निर्यासः / न,स रसः न य:-रसः / मधूनि-माक्षिकानि / न न्यत्कुरुते-तिरस्करोति / "मधु क्षौदं माक्षिकादि" इत्यमरः / मधुररसानि फलानि पुष्पसमृद्धयश्व तत्रत्यवृक्षेषु सन्तीत्यर्थः / अत्रैकावलीनामाऽलङ्कारः / तल्लक्षणं यथा-"पूर्व पूर्व प्रति विशेषणत्वेन परम्परम् , स्थाप्यतेऽपोझते वा चेत् स्यात्तदैकावली" इति / अत्रोत्तरोत्तरं विशेष्यानि सुमादीनि पूर्व पूर्व विशेषणत्वेनापोहितानि // 42 // अथ तत्रत्यान् जनान् वर्णयति-गृहे गृहे इतिगृहे गृहे यत्र महेश्वरा जनाः, शिवाश्रया भूतगणाधिनायकाः / न भीमरूपा न कदापि शूलिनो, न ये पशुस्वामितया प्रकीर्तिताः // 43 // व्याख्या-यत्र-यस्मिन् रलपुरे / गृहे गृह-प्रतिगृहम् / भूतगणाधिनायकाः- भूतानां प्रेतानां गणाः प्रमथादयः, तेषामधिनायकाः स्वामिनः / “भूतेशः खण्डपरशुप्रमथाधिप” इत्यमरः / पक्षे भूतगणानां प्राणिसमूहानामधीश्वराः / शिवाश्रया:-शिवायाः पार्वत्या आश्रयाः पत्नीरूपेण पार्वत्या आश्रयितारः, पक्षे शिवस्य कल्याणस्य आश्रयाः आधाराः कल्याणवन्त इत्यर्थः / महेश्वराः महान्तश्च ते ईश्वराश्चेति महेश्वरा:महादेवाः, हराः, “महापरादेवनटेश्वरा हरः” इति हैमः / पक्षे महान्तश्च ते ईश्वरा ऐश्वर्यवन्तः,धनिका इत्यर्थः / "इभ्य आढ्यो धनीश्वर” इति हैमः / जना:-लोकाः सन्ति इति शेषः / ये-जनाः / कदापि-कदाचिदपि /