________________ [223 ] सत्यपि साधने परदुःसहरणे असमर्थस्य मनस्विनः खगोपनमेव श्रेय इति भावः / अत्र दुःख हर्तुमपारयतः सूर्वस्य जलधिमबनाऽसम्बन्धेऽपि तत्सम्बन्धोरतिशयोक्तिः, सा च करेग्विति श्लेषानुप्राणितामनस्विव्यवहारप्रतीतेः समासोळ्यनुप्राणितति द्वबोरगाणिभाषा अङ्करः / / 82 // न बन्धनं यस्य न कर्मपाशः, किचिन वा पञ्जरमस्ति यस्य / तनूपभोगत्यजनापरस्य, स्थिरः स हंसः प्रतिपद्यते किम् // 8 // व्याख्या-पस्य-ईसस्य / तनपभोगस्वजनापरस्य-तनोः शरीरसम्बन्धी य उपभोगः विषयसुखम् अब च वनः अल्पः व उपभोगः / बनित्यत्वाविषयलय, तस्य पवनापरस्य विरकस्य, अथ च देवत्वादनल्पसुखमाजः गया नमोः तरागादिशु स्वल्पमात्रस्य उपभोगस्य उपभोग्यत्व मृणासादेः त्यजनापरस्य, नहि मानसौकसः तागादिषु शिवमय इति उन्मा बडागाविम्भ्योपनोयत्यापरस्य प. / बननरन्यादिनियन्त्रणम्, कर्मभोगल्पबन्धनम् वा, प्रतिरोबो वा / ब, कपा-कार्यसमूह, कृत्यत्वा स्व. तन्त्रत्वाव, भोगयोनितिर्वक्योनिलाव पारित्रपानादिल्लाचारादिकर्मसमूहो पा न / यस्य वा-इंसस्य / किषित, परम्-शरीररूपम्, गेहादिनिर्मितपतिवासरूपं पा / नदि कसा हंस:-मात्मा परमात्मा सूर्यः पक्षिविशेष "हसचित्रभानुर्विवस्वाद" इति मः। "भानुहंसः सहस्रांशु, हंसास्तु श्वेतगतबकास मानसौकसा" इति चामरः / हंसमात्मा योगदाने प्रसिद्धः / 'हंसब परमात्मा' मेदिनीकोशे च / स्थिर:एकत्र स्थितः / प्रतिपयते किम् ?-प्राप्यते किम् ? अपि तु नैव / स्थिरत्वे यथाकथनित्पारतन्त्र्यस्य तन्त्रत्वादिति भावः / अत्र प्रकरणेन हंसशब्दस्य सूर्यार्थले निर्मिते शेषेण पक्षिविशेषात्मपरमात्मार्थानां त्रयाणामुपस्थितेः हंस इव हंस इव हंस इवेति मालोपमा ध्वनिः शब्दशक्तिमूलः नतु श्लेष इति समवधानीयम् / / 8 / / निमित्तमात्र पतने गुरुत्व, प्रोक्तं कणादेन मुनीश्वरेण / ग्रहेषु सर्वेष्वपि भास्करस्य, व्यक्तं न तत् किं पतनं विधत्ताम् // 84 // व्याख्या कणादेन-वैशेषिकन्यायका, मुनीश्वरेण / पतने-अधःपतने / निमित्तमात्रम्-निमित्तमेव न तु कदाचिदप्यनिमित्तम् / प्रोक्तं-कथितम् / गुरुत्वम्-गुरुत्वगुणः / सर्वेषु ग्रहेषु-प्रहषु मध्ये। भास्करस्य-सूर्यस्य / व्यक्तं-स्पष्टम् , सर्वापेक्षया भास्करोऽधिकगुरुरित्यर्थः / तत्-तस्माद्धेतोः / पतनंसूर्यस्य विच्युतिः समुद्रादौ पातम् / कि-कुतः / न, विधत्ताम्-कुरुताम् ? अपि त्ववश्यं कुरुताम्, गौरवाधिक्येन सूर्यस्य पतनमुचितमेवेति भावः / अत्र गौरवेण पतनस्य सूर्यपतनस्य च भेदेऽप्यभेदोक्तरतिशयोक्तिरलंकारः / / 84 //