________________ [ 215 ] व्याख्या --सचिवम् / एवम्-उत्तप्रकारेण / उक्त्वा-कथयित्वा / नम्रजनानुकम्पा-नने विनयशीले प्रणते भक्ते वा जने अनुकम्पा दयाशीला / बसौ-कुलदेवता / तिरोदधे-अन्तहिताअमूत / ननु पूर्वोक्तप्रकारेण तु चौर्यमेवोपदिष्टम्, तबोत्तमानां नोचितमिति चेत्तत्राह-इह-लोके / हि कार्यचित्ता:-मनस्विनः / कार्य, विधित्सव:-चिकीर्षवः, सन्तः / भृत्यं-सेवकम् / किं नाम न शिक्षयन्ते ?-उपविशन्ति ?, अपि तु कार्य साधकमुचितमनुचितं सर्वमेवोपदिशन्ति / स्वकार्य साधयेद् धीमान्, कार्यध्वंसो हि मूर्खता, इत्युक्तरिति भावः // 5 // अथ सचिवप्रवृत्तिमाह-ततः प्रभाते इतिततः प्रभाते सचिवः प्रहष्यन्, महाशयः पारणकं विधाय / आहाय्य मोहर्चिकमादरेणान्वयुंक्त लग्न स्वहिते विलग्नः // 59 // न्याख्या-:-अनन्तरम्। प्रभाते-प्रातःकाले / महाश:-महेछः / प्रापन कार्यसिद्धः मोदमानः / सचिवः पारणकं विधाय-कृत्वा / स्वहिते-निजानुकूले कार्ये / बिलग्न:-तस्परः / मादरेण-आदरः पूर्वकम् / बाहाय्य-आकार्य / मौहर्मिक-देवा / लग्न-मुहुर्चम् / अन्वयुक्त-कारितवार पृच्छ तिस्म विवाहामिति शेषः // 19 // ज्योतिर्विदं दत्तविवाहलग्न, धनानि दत्ता वसनानि चापि / विसर्जयामास नृपस्य शिष्ट्या, विवाहसामप्रयमपि व्यत्ति // 60 // ___ व्याख्या-दचविवाहलग्न-दत्तं विवाहस्य लग्न मुहूर्त येन तं / ज्योतिर्विदं, धनानि-हिरण्यादीनि / वसमानि-वस्त्राणि / चापि,दत्वा-परितोषार्थमिति भावः / विसर्जयामास-गमयामास / नृपस्य-राक्षः / शिष्टया-आदेशेन / विवाहसामप्रथ-सामग्रीसनयमपि / व्यवत्त-कृतवान् // 6 // ___ अथ कुमारप्राप्त्यर्थ यत्न युग्मेनाह- यः कश्चिदितियः कश्चिदागच्छति वाजिशाला-पावें कुमारः सुकमारगात्रः / स्वरूपसारः प्रतिपत्तिसारः - स मे समानीय समर्पणीयः // 6 // व्याख्या-चाजिशालापाचे-मन्दुरासमीपे, सुकुमारं मृदु गात्रं शरीरं यस्य स, सुकुमारगात्रास्वरूपेण सौन्दर्येण मारः मन्मथः इव सः, स्वरूपमार:-प्रतिपत्तिः ज्ञानं श्रेष्ठा यस्य स / प्रतिपचिसार: