________________ [ 126 ] व्याख्या-भवतो:-युवयोः / द्वयोः, विरोधम्-अप्रीतिं वैरमित्यर्थः,“वैरं विरोधो विद्वेष', इत्यमरः / निशम्य-आकर्ण्य। द्विषतां त्वच्छत्रूणां / मुखानि-आस्यानि “वक्त्रास्ये वदनं तुण्डमाननं लपनं मुखम् इत्यमरः / स्मयोन्मुखानि-चित्तोन्नतिपरायणानि “मानश्चित्तोन्नतिः स्मयः” इति हैमः / कथं न भविष्यन्ति ?अपि त्ववश्यं भविष्यन्ति, द्विषदपकर्षस्य द्विषद्धर्षप्रयोजकत्वादिति भावः / यत्-यस्मात् / द्विषां-विरुद्धराक्षां शत्रूणां / विप्रलापैः-स्वविरुद्धोक्तिभि: “विप्रलापो विरुद्धोक्तिः” इति हैमः / श्रुताभिरिति शेषः / मुद्हर्षः / स्याव-सा मुद् / विप्रलापैः-द्विजाशीर्वचनैर्न च स्यादित्यर्थः / यद्वा या मुद् हर्षः, “मुग्रीतिः प्रमदो हर्षः" इत्यमरः / विप्राणां द्विजानां लापैराशीर्वचनैः स्यात् सा द्विषां शत्रणां विप्रलापैः स्वेष्वेव परस्परविरोधोक्तिभिः न च ? अपि त्ववश्यं स्यादिति भावः // 120 राज्यस्य हेतोरेव युद्धमुचितम्, न तु स्वीकृते इति श्लोकद्वयेनाह-बलस्येति बलस्य सामर्थ्यमपारयन्तः, सोलु मदं चेतसि धारयन्तः / राज्यस्य हेतोर्बहवोऽपि युद्ध, कुर्वन्ति सौजन्यममानयन्तः // 121 // व्याख्या-बलस्य-सैन्यस्य स्वौजसश्च। मामर्थ्यम्-पराक्रमम् / मो?-मर्षितुम् / अपार - यन्तः-अशक्नुवन्तः अत एव / चेतसि-चित्ते। मदम-अभिमानं, न मत्तोऽन्यो बलवान् इत्येवं दर्प / धारयन्त:-आश्रयन्तः। मौजन्य-प्रीतिभावं शान्तवृत्तित्वम् / अमानयन्त:-अस्वीकुर्वन्तः, एतेन बलादौ सत्यपि प्रीतिभाव एव श्रेष्ठो मार्ग इति सूचितम् : बहवः-अन्येऽप्यनेके राजानः। राज्यस्य - साम्राज्यस्य। हेतोः कृते युद्धं कुर्वन्ति-एवञ्च राज्यार्थ युद्धं व्यावहारिकामति भावः // 121 // स्त्रियाः कृते सोदरयोर्विरोध, नाश्रीष्म कुत्रापि न दृष्टवन्तः / वाराङ्गना या चलहार्दपात्रं, तस्याः कृते किं करणीयमेवम् // 122 // व्याख्या-स्त्रिया:-नार्याः। कृत-हेतोः। सोदायो:-सहजयोर्धात्रोः। विरोधम्-युद्धम् / न अश्रीष्म-न श्रुतवन्तः / नच कुत्रापि दृष्टवन्तः यदि सत्याः स्त्रियाः कृते तथा संभाव्यतेऽप तथापि नेयं तथेत्याह / या वाराङ्गना-वेश्या / चलहार्दपात्रं-चलं चञ्चलं यद् हार्द प्रेम "प्रेमा ना प्रियता हार्दमि",स्यमरः / तस्य पात्रं भाजनम्, वेश्यायाः न स्थिरानुरागः, कापि, वित्तमात्रसाकाक्षत्वात्तदनुरागस्येति भावः / सस्याः कृते एवं-सोदरयोयुद्धं / करणीयम्-विधेयम् / किम् ?-अपि तु नैव / एकस्तु सोदरयोविरोध एवानुचितः, तत्रापि वेश्याकृते तु नितरामनुचितः इति भावः // 122 //