________________ 22 पञ्चग्रन्थी व्याकरणम् त्रपु वङ्ग, सीसकं नागं, तानं शुल्वं, सिक्थं मदनं, जतु / मण्डनम् आभरणं केयूरम् अङ्गद कटकं मुकुटम् / उद्भिजं बिडं सैन्धवं, रोमकं लवणम् / व्यञ्जनम् उपदंशं दुग्धं, दधि उदश्वित्, मधु माक्षिकम् / तथा अपत्यं तोकं नानयो म / द्वयोर्ग्रहणात् तु सूनुः / क्रियाचादिविशेष-चार्थादैक्ये / क्रियायाः चादेश्च विशेषो विशेषणं नप, ऐक्ये एकत्वे च वर्तते / मृदु पचति / नीचं याति / चादेः, पुरस्ताद्, रमणीयम् / दिग्देशः कालो वा / पुंनिर्देशाद् अनामापि / सविनयं पृच्छति। चार्थदा / चार्थो द्वन्द्व एकत्वे वर्तमानो, दालक्षितो, अव्ययीभावश्च नप् / पाणिपादं, हस्त्य[श्व]म्, आराशस्त्रम् / दा / अधिस्त्रि / उपवधु / पञ्चनदम् / शनैर्गङ्गम् / दित्वादन्यपदार्थेऽपि न वाच्यलिङ्गता / द्वित्रिपात्रादि च / द्वितीति समाहारद्विगुः / पात्राद्यन्त एकत्वे वर्तते / त्रीणि पात्राणि समाहृतानि त्रिपात्रम् / त्रिभुवनम् / चतुर्युगम् / चतुष्पथम् / त्रिरात्रम् / चादितः पथः / चादिपूर्वपथः कृतसमासान्तो नप् / शोभनः पन्थाः सुपथम् / दुष्पथम् / कापन्थम् / चादेः किम् ? जल अपन्थाः / स्वती पूजायाम् / चानुवृत्ते, यथाप्राप्तं च / द्विपथम् / अन्यार्थे, अपथो देशः // 3 // . . . ईसीत्यादि / ईस्त्येतदादित्व उपक्रमोपज्ञे / उपक्रम्यत उपजायत इति भावार्थयोघण् / डौ ते / तच्छखः / एतयोरादित्वे प्राथम्ये गम्यमाने ईस्तीति षष्ठी, समासे सति / नन्दोपक्रमाणि मानानि / नन्देनादौ कृतानि / पाणिनस्योपज्ञा पाणिनोपज्ञमकालकं व्याकरणम् / चन्द्रोपज्ञमसंज्ञकम् / एतदादित्वे किम् ? देवदत्तोपक्रमः प्राकारः / तदुपज्ञो रथः / नाम्नि कन्था यदुशीनरेषु / स्ति, संज्ञार्थे कन्था / सोशमिकन्थम् / आह्वरकन्थम् / नाम्नि किम् ? वीरणकन्था / उशीनरेषु किम् ? दाक्षिकन्था ग्रामसंज्ञा, सोऽयं न चोशीनरदेशे / छायाबहूनां च / बहूनां सतां सत्का छाया, तैः सह कृतषष्ठ्यन्तसमासो नप् / . शलभानां छाया शलभच्छायम् / इषुच्छायम् / बहूनां किम् ? वृक्षस्य च्छाया वृक्षच्छायं, वृक्षच्छाया / नित्यमिदम् / तैः किम् ? शलभानां परमच्छाया / सभा च सङ्के / सभा नप् सङ्के वाच्ये, येषां सङ्घस्तैः सह समासे / स्त्रीसभम् / विप्रसभम् / तत्सङ्घ इत्यर्थः / राजार्थरक्षःसदृशां गृहे तैः / राजाभिधेयो येषां शब्दानां तेषां सत्का सभा, तैः सह समासे गृहे भवने वाच्ये / चानुवृत्तेः सङ्घ च / इनसभम् / ईश्वरसभम् / नृपतिसभम् / राजार्थानां किम् ? जगत्तुङ्गसभा / अर्थग्रहणाद् राज्ञापि न / राजसभा / रक्ष:सदृशां सत्का सभा, भवने सङ्के च वाच्ये, तत्समासे नप् / राक्षससभम् / पिशाचसभम् // 4 // स्वाङ्ग इत्यादि / स्वाङ्गे सुहन्यायदलेषु धर्मे मित्रेऽथ सारार्धम् / स्वाङ्गादिष्वर्थेषु धर्मादयो नप् / स्वाङ्गे धर्मसाधने क्रियाकल्पे / इदं धर्म / एतानि धर्माण्यासन् / सुहृदि, मित्रं सखा / न्यायादनपेते, इदं सारम् / दले समप्रविभागे / अर्धं पिप्पल्याः / एषु किम् ? एष धर्मः सनातनः / मित्रो रविः / सारः प्रधानम् / ग्रामार्धः / उ निपातः / कर्मभावेऽणादिः समूहे च कृदच्च भावे / कर्माद्यथोऽत् / अदन्तस्तद्धितभावे नप् / ब्राह्मणस्य भावः कर्म वा ब्राह्मण्यम् / आधिपत्यम् / भावे श्वेतत्वं, श्वैत्यम् / कार्यम् / दायम् / गौरवम् / मार्दवम् / स्तेयम् / अदन्तः किम् ? ग्रामता / गरिमा / समूहे भैक्षं कापोतं, राजन्यकं, अश्वीयम् / कृदपि भावप्रत्ययान्तो नप् / हसितं तस्य / शोभनं भक्तम् / लब्धं सिद्धम् / करणम् / सांराविणम् / सान्द्राविणम् / वर्तने णिन्, ततोऽण् / आसितव्यम् / शयनीयम् / स्थेयम् / अवध्यम् / कार्यम् / ईषदाढ्यं भवम् / देवभूयं गतः, देवत्वं गत इत्यर्थः / अत् किम् ? कृपा / कृतिः / भिदा / घणाघन्तानां तु पुंलिङ्गं वक्ष्यति