________________ प्रथमोऽध्यायः द्वितीयः पादः 21 शत्यादियोन्यादिमरीचिपाटलिश्रोण्यर्मितुट्यो मषियष्टिशाल्मलि / ककन्धुमत्यस्तिथिबस्तिमुष्टयोऽरणीषुधीष्टस्तरणिश्च कम्बलः // 35 / / शल्लकमल्लकवृश्चिकशाटाः बाहुवराटकपुत्रसृपाटाः / / कन्दरजाटलिदंशकलम्बाः मन्वशनिकुटस्वातिकिटाश्च / रेणुमुनीपिटकोऽहि कुटिश्च शिल्पचतुर्द्विपदाभ्यभिधानम् // 36 // गाथा // मृत्युर्घटः कण्डुविभीतकौ तटः भल्लातकश्चामलको हरीतकः / पात्रं कपाटोदरमण्डलौ पुरः वटोऽवटः स्यात् कलशः पटो मठः / पुटो विषाणो नखरोऽपि शृङ्खलः द्रोणोऽपि वल्लूरकटस्प्रियङ्गुराच् // 37|| षट्पदी // शल्वाच्यवन्नामगुणश्च संख्या प्रायस्तथा सिध्यति यस्तदर्थे / प्राप्तालमापन्नवदादिकेत्यर्थान्तर्द्विगौ चार्थपितोः परस्य // 38 // स्त्रीलिङ्गम् // नामेत्यादि. / यद् व्युत्पत्तिमन्तरेणार्थप्रतीतिकरमनादिसमभिधानं तन्नाम / रूढिशब्द इत्यर्थः / तदधिकृतं वेदितव्यम् / नपुंसकलिङ्गं चा पुंल्लिङ्गात् स्यात् / ल-स्तु-त्व-त-न-त्त शब्दान्तं नप् / जलम् / मस्तु / तत्त्वम् / क्षतम् / विपिनम् / वृत्तम् / तं किम् ? अन्यायुक्तार्थे / तुन्तः / कुन्तः / हस्तः / मुहूर्तः / धम्मिल्ल: / हलोररुयम् / हलः परे ररुयान्तम् / पात्रम् / शुक्रं रेतः / देवता तु भार्गवः शुक्रः / अश्रु / सस्यम् / द्वयच् / शीसिन्तं [? असिसुसन्तं] द्वयच् नप् / पयः / सपिः / इदं वयः पक्षी / रक्षः राक्षसः / तमः राहुः / रित्त्वात् आणि देवस्य पुंस्त्वं प्राप्तं बाधते / सन्तमेव रित् परं बाधते, नान्यम् / तेनायं पारावत: पक्षी / अशनः वृक्षः / शैलः, पुत्रः, शक्रः, आर्य: / र्मं च / द्वयज् मन्नन्तम् / कर्म / द्वयचौ किम् ? स्थूलशिराः ना / तरीमा [? तलिमा] आकल्पः / गृहे र्जरतं च / गृहवर्ति र्ज-र-तम्, तं च प्रागुक्तम् / तं च इतो रितोऽर्धर्चादित्वात् तल्लिंगाश्चार्षाः / र्ज / उटजम् / उटजः मुनिगृहम् / मन्दिरम् उदवसितम् / पुनस्तं तसंयुक्तार्थम् / निशान्तम् / च किम् ? भवनं वेश्म, धिष्ण्यं, हर्म्यम् / एतत् किम् ? आवसथः / तमसादेर्नाम तमः तिमिरं ध्वान्तम् / तथा [द्वाः] द्वारं गोपुरम् / तालु काकुदम् / रणं मृधं युद्धम् / धनं स्वापतेयं वसु / [पूर्] पुरं पत्तनम् / हृदयं चितम् / भं नक्षत्रम् // 1 // रंचेत्यादि / रं च तं च प्रागुक्तान्तं च / तनोः शरीरस्य नाम कलेवर / च किम् ? वपुः क्षेत्रम् / रं किम् ? कायः / दलादीनां नाम हलोदरान्तानां नाम / दलं पर्ण पलाशम् / खम् इन्द्रियं हषीकम् अक्षम् / खं किम् ? अक्षश्चन्दकः / तथाऽथ खम् आकाशम् अम्बरं वियत् विहायः / अमृतं पीयूषम् / दुःखं द्वन्द्वम् / मांसं पलं तरसम् / हिमं तुहिनं तुषारम् / मुखं तुण्डं, पुष्करं मुरजमुखम् / शं सुखं शर्म | अघं पापं वृजिनम् / विट् पुरीषम् अशुचि / भयं साध्वसम् / नाम किम् ? भी: भीतिः / पुण्यं सुकृतम् / बिलं विवरम् / ओषधं भेषजम् / वस्त्रं चीवरम् / जलं तोयम् / अस्त्रं रुधिरम् / दारु काष्ठम् / धनुश्चापम् / शिखरं टङ्कम् / अजिरं प्राङ्गणम् / पिच्छं बर्हिः // 2 // हलेत्यादि / उदरं जठरम् / फलादिजातीनां च नाम / फलं कपित्थं लकुचम् / पुष्पमुत्पलं मुद्गरकम् / लोहेनाग्निविलेयस्य कांस्यादेर्ग्रहणम् / लोहं कृष्णं कालायसं, स्वर्णं सुवर्णं, तारं रूप्यकं,