________________ प्रथमोऽध्यायः प्रथमः पादः [ टैकत्व आर्ति ऋणे दशादेः प्रादेः क्रियार्थे सति सुप्यरार्वा / एङत्र ओमाडनियोग एवे वौत्वोष्ठयोस्ति त्युङ् एङ् पदेऽति // 1 / 1 / 9 // स्स्वैवाड़देर्त्तिगवाडदत्त्वा मातः सुपुत्रेऽच्यव ओति गोर्वा / अक्षेन्द्रयोर्न प्लुतगित् क्वचिद्वा चाद्यड्डज्वा त्स्वि इतौ उजं च // 1 / 1 / 10 // ] टैकत्वेत्यादि / (57) टैकत्व आर्वार्ते / [1 / 1 / 9 / 1 / ] तृतीयान्तस्य समासे ऋते परे अः सपराच्, आर् वा स्यात् / शीतार्तः। शीतऋतः, अर् न / र्य किम् ? स्वर्तः / एकत्वे किम् ? तेनर्तः / (58) ऋणे दशादेः / [1 / 1 / 9 / 2 / ] दशादेः अवर्णः सपराच् आर् वा स्याद्, अर् वा, ऋणे परे। दशार्णम् / दशऋणम् / (59) प्रादेः क्रियार्थे सति / [1 / 1 / 9 / 3 / ] प्रादेः अः सपराच् आर् स्याद् ऋदादौ धातौ / प्रार्नोति / तित् परार्थम् / (60) सुप्यरार्वा / [1 / 1 / 9 / 4 / ] सुपि धातौ ऋतृति च परे प्रादेः अः सपराच् अर् आर् वा स्यात्, न ह्रस्वः / प्रर्षभीयति / प्रार्षभीयति / एवम् उपल्कारीयति / तित् किम् ? उपर्कारीयति। वा समुच्चये / उत्तरत्र सुपि वेत्यर्थश्च / : (61) एङत्र / [1 / 1 / 9 / 5 / ] प्रादेः अ: सपराच् ए स्यादत्र एङादौ धातौ / उपेलयति / प्रोखति / सुब्धातौ वा / उपेकीयति / उपैकीयति / प्रोषधीयति / - (62) ओमाङ् / [1 / 1 / 9 / 6 / ] असपराच्च ओम् आङादेशः स्याद् अज्मात्रम् / अत्रोंकारे। आङादेशे च परे / सोमित्याह / आ ऋद्धः / अर्द्धः / न॰ः / (63) अनियोग एवे / [1 / 1 / 9 / 7 / ] अः सपराच् एङ् स्याद् एवे च परे अनियमार्थे / इहैवांस्स्व / नियोगे / इहैवास्स्व / (64) वौत्वोष्ठयोस्ति / [1 / 1 / 9 / 8 / ] ओतौ आष्ठे च परे, तीति समासे, अः सपराच् एङ् वा स्यात् / स्वोतुः / स्वौतुः / सोष्ठः / सौष्ठः / ति किम् / मौष्ठं दाः / (65) त्युङे / [1 / 1 / 9 / 9 / ] तित् इ उ त्यु सपराच् एङ् स्यात् / ङे ङसिङसोङ् / मात्रे / अग्नेः / धेनोः / डे किम् ? धेन्वाः / (66) एङ् / [1 / 1 / 9 / 10 / ] ए सपराच् स्याद् एडेव डे परे / सेः / गोः / (67) पदेऽति / [1 / 1 / 9 / 11 / ] एङ् सपराच् स्याद् एडे च पदे परेऽन्त्य अकारादौ / तेऽनोऽद्य / पदे किम् ? / नयः / अति किम् ? भानविति / (68) स्स्वैव / [1 / 1 / 10 / 1 / ] त्यु एव एङ् स्यात्, त्स्वा आमन्त्रित सुना सह / हे अग्ने / हे को / हे से / त्सुना किम् ? कुः / सेः / त्यु एव किम् ? हे नी: / हे गौः /