________________ पञ्चग्रन्थी व्याकरणम् एङित्येक: / ऐऔच। चा / अच् / इच् / एच् / ऐच् / इति चत्वारः / अगाद्युक्तौ णादेर्न ग्रहोऽनंशत्वात् / हयवरलण्। णा / इण् एण् इति द्वौ / हादिष्व उच्चारणार्थः / 5 क पयोश्च कपौ / उमङणनम् / मा। अम् / यम् / उम् / ङम् / इति चत्वारः / झभघढधष् / षा / झष् / भष् / इति द्वौ / जबगडदश् / शा / अश् / हश् / झश् / जश् / बश् / इति पञ्च / खफछठथचटतव् / वा। छव् इत्येकः। खफावुत्तरार्थो / कपम् / या / मय् / झय् / खय् / चय् / इति चत्वारः / शषसअंअः क प / रा / झर् / खर् / चर् / / शर् / इति चत्वारः / हल् / ला / अल् / हल् / वल् / झल् / शल् / इति पञ्च / / पुनर्हो हशादिना वलादिना च गहार्थः / एवमेते षत्रिंशत् // 3 // सस्वोऽद्भूता अद्गिदुगूता अद्यणि गस्वेदध्यन्नद्येषा / गुर्गुर्म उदित् कुञ्जा चायुक् कुक्रुङ् जुः स्वो हलुदित् सैकित् // 11 // 4 // स स्व इत्यादि वृत्तम् / (1) सस्वोद्भूताः / [1 / 1 / 4 / 1 / ] (2) अत् / [1 / 1 / 4 / 2 / ] अतकारको वर्णः / (3) गित्-उगु-उता- [1 / 1 / 4 / 3 / ] लक्षितस्वस्वैः सजातीयैः संह ग्राह्यः / (4) अवत् यणि ग / [1 / 1 / 4 / 4 / ] (5) स्वे दध्यत् नद्येषा / [1 / 1 / 4 / 5 / ] (6) गुः गुर्मः / [1 / 1 / 4 / 6 / ] अमूम्, अमूभ्याम् / उदित् / (1) कुञ्जा चायुक् कुक्रुङ् जु स्वः / [1 / 1 / 47 / ] कुञ्जा चायुक् ति न कु क्रुङ् / अत् किम् ? अतो भैताभिः विधीयमानो जुरेव सस्वः / खट्वेन्द्रः / . (8) [ हलुदित् 1 / 1 / 4 / 8 / ] हल् / उदिदेव / (9) सैकित् / [ 1 / 1 / 4 / 9 / ] ततः / भवाञ्छेते // 4 // [ तुल्यास्यप्रयत्नः सवर्ण आसन्न आमन्त्रितेऽत्सुकित्तसुन्सु / . दोऽब्वा चिह्नमिदन्त ादिः प्र्डसा षष्ठ्योक्तस्य प्राद्यताभ्यां तौ वृत्त्यन्ये प्राड्डिरा डार्डसान्त्ये पि नृर्वा // 115 // (10) तुल्यास्यप्रयत्नः सवर्णः [ 1 / 15 / 1 / ] / त्रयोऽकाराः, उदात्तानुदात्तस्वरिताः, प्रत्येकं सानुनासिकनिरनुनासिकाः, हुस्वदीर्घप्लुता, इत्यवर्णोऽष्टादशधा / तथा इवर्ण-उवर्ण-ऋवर्णाः / लवर्णो द्वादशधा, दीर्घाभावात् / एऐच्च, हुस्वाभावात् / रेफोष्माणोऽस्वाः ! वो वर्येण स्वः / ऋवर्ण लवर्णेन क्वचित् / (11) आसन्नः / [1 / 15 / 2 / ] स्थानार्थगुणप्रमाणमत्यादिभिर्यो यस्य सन्नतमः स एव