________________ चतुर्थोऽध्यायः द्वितीयः पादः 329 (98) सुप् चैकादौ / [ 4 / 2 / 10 / 4 / ] सुपां तिङां च त्रयी [त्रयी] एकद्विबहुष्वर्थेषु स्यात् / तथोदाहृता // (99) लुडादिमा / [4 / 2 / 10 / 5 / ] त्रयी तिङाऽतिङां च पर: तारौरसः स्यात् / भविता / भवितारौ / भवितारः / व्यतिभविता // 10 // तारीरस: श्यादियतो मिम्वनाज्झ अन्तर्जिक्षचोऽत् शीङनतो रदत्तङ् / वेत्तेः लिडेते झ इरे म्यणोऽतङ् स्युर्णातुसुस्थाथुसशवा म लद् वा / विदो णसाह् ब्रुवष्ठ आद औ णा ए ल्टित्तङां गाम्स उ थास्स्व ए वाम् // 4 / 2 / 11 // षट्पदी // (99) तारौरसः / [ 4 / 2 / 11 / 1 / ] गतम् // (100) श्यादियतः / [ 4 / 2 / 11 / 2 / ] श्या आच्च अतः पर ईय् स्यात् / भवेत् / भवेताम् / भवेयुः / पचेते / पचेथे / पचेताम् / अतः किम् ? यायात् / ददाते // (101) म्विनात् / [ 4 / 2 / 11 / 3 / ] मकार्टी म्वि च तिङि मेवे च परो न[कार:] स्यात्, तथाऽकार्थी आत् स्यात् / संगन्मि / जङ्गन्वः / जगन्वान् / तथा पचामि / पचावहे || (102) झ अन्तः / [ 4 / 2 / 11 / 4 / ] स्यात् तिङः / यजन्ति / यजन्ते / यजन्तु / यजन्ताम् / / . (103) द्विर्जक्षचोऽत् / [ 4 / 2 / 11 / 5 / ] द्विरुक्ताज्जक्षादिपञ्चकात् तथा झ अत् / जुह्वति / ददति / जाग्रति / जक्षति / [दरिद्रति / चकासति / शासति // ] (104) शीङनतोरदत्तङ् / [ 4 / 2 / 116 / ] शीङोऽनझादात् तङ् क्रमेण रत् अत् / शरते / अशेरत / आचक्षते / आदीध्यते / लुनते / अनतः किम् ? पचन्ते // (105) वेत्तेः / [ 4 / 2 / 11 / 7 / ] तथा / संविद्रते / संविदते // (106) लिडेते झ इरे म्यणः / [4 / 2 / 117 / ] इडादेशः ते एस्यज्झ इरे / पचे / पचिर / लिट् मिप् अण् च स्यात् / अहं पपच / स पपाच / चुकुट / चुकोट || (107) (अतङ् स्युर्णातुसुस्थाथुसशवा म लद्वा [ / 4 / 2 / 11 / 9 / ] अतङ् श्या ण अतुम् उस् थ अथुस् अश् अ व म / अकृतसन्धिः / लिडेते स्यान्मिप्वर्जः / वाजश्छन्दोऽर्थम् / अथस् मित् / णसर्थं लघुश्च / पपाच / पेचतुः / पेचुः / पेचिथ / पेचथुः / पेच / पेचिव / पेचिम // (108) लड्वा विदः / [ 4 / 2 / 11 / 10 / ] विदोऽद् लट् वा णादि स्यात् / वेद मिप् / विदतुः / विदुः / वेत्थ / विदथुः / विद / विद्व / विद्म / वेत्ति / वित्तः / [विदन्ति / एवं] [वेत्सि / वित्थः / वित्थ / वेद्मि / विद्वः / विद्मः] || - (109) णसाहब्रुवष्ठ आत् / [ 4 / 2 / 11 / 10 / ] ब्रुवो लडादेशो यथाक्रमं णस् / : णादिपञ्चकं स्याद् वा / ब्रुव आह् स्यात् णसि / थे तु आत् / आह / आहतुः / आहुः / आत्थ / * पञ्च. 42