________________ 312 पञ्चग्रन्थी व्याकरणम् प्रपीड्येत्यर्थः / क्लेशे किम् ? उर: पीडयित्वा शेते / नामाप्ये ग्रहेरादिशश्च तथा / नामग्राहं, [नामानि ग्राहं वा] ददाति / नामादेशं / [नामान्यादेशं वा] / क्रियाविच्छेदगतौ कालेऽमि तथाऽसुतृषः / द्व्यहात्यासं, [व्यहमत्यासं वा] व्यहतएँ, [व्यहं तपं] गाः पाययति / अतिक्रम्याह्री पाययति [इत्यर्थः] यङि भृशाभीक्ष्ण्ये तथामि स्कन्दादेः समासेनोक्तत्वान्न द्विरुक्तिः, वाक्ये स्यात् / गेहावस्कन्दं, गेहं गेहमवस्कन्दं, गेहमवस्कन्दमवस्कन्दम् आस्ते / क्त्वा च / [गेहमवस्कन्द्य, गेहमवस्कन्धावस्कन्द्यास्ते / ] एवं, गेहानुप्रपादं, [गेहमनुप्रपादं, गेहमनुप्रपादमनुप्रपादं, गेहं गेहमनुप्रपादम् / गेहानुप्रपातम् / ] गेहानुप्रवेशमास्ते / यङि किम् ? गेहं प्रविश्य भुङ्क्ते / तूष्णीमि भुवो णम् / क्त्वा वा / क्त्वा समासविकल्पार्थम् / तूष्णींभावं, तूष्णीभूय, तूष्णीभूत्वा आस्ते / तथाऽन्वचि भुव आनुलोम्यार्थाः / अन्वग्भावम् [अन्वग्भूय, अन्वग्भूत्वा] आस्ते / आनुलोम्ये किम् ? अन्वग्भूत्वा स्थितः / तोऽङ्गे / तसन्तः स्वाङ्गे तथा कृत्रः भुवश्च / मुखतः कारं गतः / [मुखतः कृत्य गतः / मुखतः कृत्वा गतः / ] पृष्ठतः कारं, [पृष्ठतः कृत्य, पृष्ठतः कृत्वा, पृष्ठतो भावं, पृष्ठतो भूय, पृष्ठतो भूत्वा] गतः / अङ्गे किम् ? सर्वतः कृत्वा गतः / तस्प्रत्ययः किम् ? मुखे तस्यति मुखतः कृत्वा गतः // 2 / / अध्ये / ध्यर्थान्नाधार्थात् कृभुवस्तथा / नानाकारं, [नानाकृत्य, नानाकृत्वा, नानाभावं नानाभूय, नानाभूत्वा] / विनाकारं, [विनाकृत्य, विनाकृत्वा / विनाभावम् / ] द्विधाकारं, [द्विधाभूय, द्विधाभूत्वा / द्विधाकृत्य, द्विधाकृत्वा, द्विधाभावं गतः / ] द्वैधंकारं, [वैधभूय, द्वैधंभूत्वा, द्वैधंकृत्य, द्वैधंकृत्वा, द्वेधंभावं] गतः / अर्थात् किम् ? नानाकृत्वा काष्ठानि गतः / तिर्यचः कुः / तौ अन्ते क्रियासमाप्तौ / तिर्यक्कार, तिर्यकृत्य, तिर्यकृत्वा गतः / समाप्य गतः [इत्यर्थः / ] अन्ते किम् ? तिर्यक् कृत्वा काष्ठं गतः / वादौ कुत्स्नौ अनभिप्रेताख्यागतौ / ब्राह्मण ! पुत्रस्ते जातः [किं तर्हि वृषल !] नीचैःकारं, [नीचैःकृत्य, नीचैःकृत्वा] आचष्टे / उच्चै म प्रियमाख्येयम् / ब्राह्मण ! कन्या ते गर्भिणी / उच्चैःकारं, [उच्चैःकृत्य / उच्चैःकृत्वा] आचष्टे / नीचैर्नामाप्रियमाख्येयम् / अनिष्टोक्तौ किम् ? नीचैः कृत्वा / अव्यन्ताऽतीकारात् स्वाद्वर्थाप्यात् कृजो णम् चास च / खिवत् / पुनर्णम् नित्यवृत्यर्थम् / अस्वादुं स्वादुङ्कारं, स्वादुं कृत्वा भुङ्क्ते / सम्पन्नङ्कारं, [सम्पन्नं कृत्वा] / लवणारं, [लवणं कृत्वा] च / अच्व्यः किम् ? स्वादूकृत्य / स्वाद्वींकृत्य / आक्रोशे मः कुः खि णुम् / चौरस्त्वमसीत्याक्रोशति / चौरङ्कारं, [चौरङ्कृत्य,] दस्युङ्कारं [दस्युङ्कृत्य] अतं तमाह / च खिदर्थम् / अन्यथादेः, अनर्थककुः तथा / अन्यथाकारं भुङ्क्ते / [एवङ्कारं भुङ्क्ते / कथङ्कारं भुङ्क्ते / इत्थङ्कारं भुङ्क्ते / ] क्त्वा / [अन्यथाकृत्वा भुङ्क्ते I] अन्यथा भुङ्क्त इत्यर्थे नानर्थकत्वम् / अस्ति चौक्तार्थानामनुवादतया प्रयोगः / अनर्थात् किम् ? अन्यथाकृत्वा शिरो भुङ्क्ते // 3 // असहोत्तरेऽसूयाप्रतिवचने यथातथाभ्यां कुस्तथा / यथाकारमहं भोक्ष्ये तथाकारमहं भोक्ष्ये किं तवानेन / अत्र किम् ? यथाकृत्वाहं भोक्ष्ये तथा द्रक्ष्यसि / न्यग्वति किम् ? यथाकृत्वाहं शिरो भोक्ष्ये तथाकृत्वा भोक्ष्ये किं तव / णम्विधो क्त्वा च / तथा यावति जीवति विन्देर्णम् / यावज्जीवमधीते / यावद्वेदं भुङ्क्ते / यावल्लभते / [तावद्भुङ्क्त इत्यर्थः] / विदिदृशेः कात्स्न्येऽर्थेऽमि / ब्राह्मणवेदं भोजयति / [यं यं ब्राह्मणं जानाति तं तं] सर्वं भोजयतीत्यर्थः / कन्यादर्श वरयति / कात्स्न्र्ये