________________ 296 पञ्चग्रन्थी व्याकरणम् (66) कुमारशीर्षात् / [4 / 17 / 1 / ] हन्तेणिन् / कुमारघाती / शीर्षघाती / निन्छ / अभूतार्थं पृथक् / शिरः शीर्षो निपातनात् // (67) ट समोऽण् (4 / 1 / 7 / 2 / ] संह्रोऽण् टश्चान्तो वाऽऽप्यात् / वर्णान् संहन्ति, वर्णसंघाट: / पदसंघाटः || (68) चरोर्वाङ् / [ 4 / 17 / 3 / ] आङो हन्तेश्चरोराप्यादण् टश्चान्तो वा / चार्वाघाटः / [चार्वाघातः // ] (69) दारोः / [4 / 17 / 4 / ] आप्यान्नित्यम् / दार्वाघाटः / घटिरर्थान्ते वाक्यं च साध्यम् / दार्वाघातश्च मा भूत् / असमाङो घटश्च // (70) डपात् क्लेशतमोभ्यः / [4 / 17 / 5 / ] क्लेशतमोऽर्मोऽपाद्धन्तेर्ड: स्यात् / तपाच्छकन्ध्वादि / क्लेशमपहति क्लेशापहः पुत्रः / [तमोपह:] सूर्यः / भ्यस् किम् ? दुःखापहश्च // . (71) आशीः / [ 4 / 17 / 6 / ] चेत् हन्तेर्ड: स्यात् / तिमि वध्यात्, तिमिहः / शत्रुहः / आशी: किम् ? शत्रुघातः // . (72) अपुंसि / [4 / 177 / ] कर्तर्याप्याद्धन्तेष्टगुत्तरः स्यात् / जायाघ्नस्तिलकालकः / पतिघ्नी [पाणि-]रेखा / श्लेष्मघ्नं मधु / पित्तघ्नं घृतम् / अपुंस्यमनुष्ये किम् ? आखुघातः शूद्रः / अज्ञि चेति वा पाठः / अचेतने किम् ? चौरघातो हस्ती / न च वा // (73) जायापतितोऽपि चिह्न / [4 / 178 / ] चिह्ने लक्षणवति कर्तरि मनुष्येऽपि तथा / जायाघ्नः ना / पतिघ्नी सा / भ्यसस्तस् / कृतघ्नः खलः / शत्रुघ्नः शूरः / सम्भावनीय तल्लक्षणत्वाद् वा चिह्नार्थोऽपि // (74) शक्तौ च टक् हस्तिकपाटवाकोः / [ 4 / 17 / 9 / ] तथा / हस्तिघ्नः, [कपाटघ्नः] ना / शक्तिगतौ किम् ? विषेण हस्तिघातः / एभ्यः किम् ? चौरघातः // 7 // राजघताऽघपाणिघशिल्पी ट्गः पिबसीधुसुरान्नगराद् न / हस्तिनि, हुस्त्विपशौ दृतिनाथात् स्तम्बशकृत् कुरि व्रीहिवत्सः // 4 / 18 // दोधकम् // (75) राजघताऽघपाणिघशिल्पी / [4 / 1 / 8 / 1 / ] [राजानं ताडं पाणि] तान् हन्ति [इति] टग्निपात्यते शिल्पी चेत / स्त्रियां म / [राजघी / ताडघी / पाणिघी // ] (76) ट्गः / [4 / 1 / 8 / 2 / ] टितोऽप्राधर्मः / ग स्थक् / वक्रगः [?] [गाथकः] सामगी / टित् किम् ? सामसंगायः / अटितो बहुलमित्यन्ये / / (77) पिबशीधुसुरात् / [ 4 / 1 / 8 / 3 / ] आभ्यां पः टक् / शीधुपः / सुरापः / ङी च / [शीधुपी / सुरापी / ] नाम्नि सुरापौ डेन / [सुरापा // ] (78) नगरानो हस्तिनि / [4 / 1 / 8 / 4 / ] टक् / नगरघ्नोऽग्निः / हस्ती तु कर्ता नगरघातः / / -