________________ तृतीयोऽध्यायः चतुर्थः पादः 267 (180) कः प्रत्युपात् सुट् / [3 / 4 / 15 / 1 / ] हिंसार्थे / प्रतिस्कीर्णं, उपस्कीर्णं [वा] वृषल ते भूयात् / हिंसानुबन्धी विक्षेपो भूयादित्यर्थः // (181) वि चतुष्पदि त्वपाद् हृष्टान्नवासार्थिनि / [3 / 4 / 15 / 2 / ] पक्षिचतुष्पदि हृष्टेऽन्नवासाथिनि च विषये अपात् क्रः सुट् स्यात् / अपस्किरते वृषभो हृष्टः / [अपस्किरते] कुक्कुटो भक्ष्यार्थी / [अपस्किरते श्वा निवासार्थी / वि चतुष्पदि किम् ? अपकिरते मल्लो हृष्टः / हृष्टादौ किम् ? अपकिरति श्वा ओदनपिण्डमाशितः // (182) णम्युपाल्लवे / [3 / 4 / 15 / 3 / ] तथा लवनेऽर्थे / उपस्कारं लुनन्ति मद्रकाः / विक्षिप्य लुनन्ति / अत एव णम् / लवे किम् ? उपकिरति सः // (183) अध्याहारयत्ने विकृते कृ / [3 / 4 / 15 / 4 / ] गतार्थवाक्यस्योपादाने प्रतियत्ने विकारे चार्थे उपात् कृञः सुट् / उपस्कृतमधीते / सोपस्कराणि सूत्राणि / शाकं पत्रस्योपस्कुरुते / यतते [इत्यर्थः / ] उपस्कृतं भुङ्क्ते, याति / विकृतम् [इत्यर्थः / एषु किम् ? उपकरोति // (184) सम्परे भूषासमेतेऽपि च / [3 / 4 / 15 / 5 / ] भूषणसमवायेऽर्थेऽपि च उपात् सम्परश्च कृत्रः सुट् / संस्करोति / समस्करोत् / संचस्कार / एवं पर्युपात् / [परिष्करोति / पर्यस्करोत् / परिचस्कार / उपस्करोति / उपास्करोत् / उपचस्कार / ] समवाये / तत्र नः संस्कृतं ममुदितम् / / ( 185 ) नाम्नि तस्कराः / [ 3 / 4 / 15 / 6 / ] कृत सुडागमा निपात्यन्ते / वृत्तत्रयषट्पदीहरौ रोऽत्र तस्करबृहस्पतिदेव वा चेदाश्चर्यमास्पदमनित्यप्रतिष्ठयोस्तु / / विविष्किरो न च रथाङ्गमपस्करोऽगः कारस्करोऽकुसुमितोऽत्र वनस्पतिः स्यात् // 1 // प्रासुं पतिर्गोश्च नदीरथस्याऽजस्तुन्दकास्तीरपुरप्रमाणम् / किष्कुश्च कुस्तुम्बुरुधान्यकं स्यात् पारस्करो मस्करदेशवेणू // 2 // आसेवितासेवितमास गोष्पदं सहायवार्तापुरु षेऽग्रग्रामिणि / प्रतिष्कशः स्यात् सततेऽपरस्पराः पुरी च किष्किन्धगुहाष्ववस्करः // 3 / / वर्चस्का च हरिश्चन्द्रप्रस्कण्वौ च ऋषी लघोः / चन्द्रोत्तरपदे मन्त्रे परि ब्राह्मस्करी तथा / प्रायश्चित्तिरन्योन्यं प्रायश्चित्तं परस्परम् // 4 // असुब्छन्दार्थम् / तत्करोति तस्करः, चौरश्चत् / बृहतां पतिः बृहस्पतिः, देवता सुरगुरुश्चेत् / कम्कादित्वात् मंः / क्विणः पत्वम् / एवमुक्तप्वर्थेषु / तत्कारादिरन्यः / लघोश्चन्द्रोत्तरपदे सुट् / यमन्त्रऽर्थे सुश्चन्द्रः / अन्त्यार्धं मतान्तरेण // 15 // क्यचीदोऽशनात्तुं धनातृष्युदन्यो वृषाश्वस्य सुग्मैथुनेऽत्तुं त्वसुक् च्वौ / मनोरू रहश्चक्षुचेतोरजस्सिच्च दीधीयि वेव्यप्यलुडिच्चनारेङ् // 3 / 4 / 16 //