________________ 246 पञ्चग्रन्थी व्याकरणम् न दर्बो वल्यर्वा ये स्सन्युधिज्ञप्यापोऽगीधिष्धीब्दम्भ-। ' मुज्मोज्वानाप्यो दाधिम्राधेहिँसायां स्याल्लिट्यप्सेट्येत् // 3 / 4 / 4 / 5 // विद्युन्मालाद्वयम् // (19) शेते / [3 / 4 / 4 / 1 / ] शितिविषयाच्छेतेणिङीयङा परः स्युः / नित्यं पुनर्विधानात् / त्रयाणामेव प्राप्तेः / कामयते // (20) मिद् ये / [3 / 4 / 4 / 2 / ] मिदः इ ए स्याच्छिति / मिद्यति / मेद्यतः / स किम् ? मिद्यते // (21) प्राग्वच्यद्वेद्वीलृक् चङ् लिट्याद्योंऽशोऽच् / [3 / 4 / 4 / 3 / ] अपुर्लुक् च हुन इत्येतदर्थं रित् / लुंकि चङि लिटि परेऽद्विरुक्तस्य त्वादेः प्रथमोऽवयवोऽजन्तो द्विर्भवति / प्राग्वचि / उत्वे कार्ये आजादौ च परेऽप्रागन्येषां कार्याणां पश्चात् / जुहोति / पिपर्ति / अपीपठत् / पपाच / इह यण अयवादेशा लोपोपान्तणिलोपादिभ्यः पाक् / चक्रुः / निनयिथ / लुलविथः / निनाय / .. लुलाव / पपुः / जजुः / आटिटत् / मा इत्यादि / अच्येवेति नियमाद् योऽनव्युभये वा विधिः / इग्यणः / आत्वम् इत्वं रीत्वम् इर उ रु अरेडादिस्ततः पश्चात् / इजः / जग्ले / पेपीयते / चेक्रीयते / स्रतेस्तीर्यते / निपोपूर्यते / विचयिथ / लुलुविथ इत्यादि / अढे किम् ? अतितिक्षत् / / भ्वादेः किम् ? प्राचीकरत् / लुगादौ किम् ? कर्ता / (22) सन्यङ् / [ 3 / 4 / 4 / 4 / ] एतदन्तस्तथा / पिपक्षति / प्रागुक्ते / चञ्चूर्यते / प्रथमा सन्यडो द्वित्वार्थम् / प्रतीषिषति / अटाट्यते / अद्वे किम् ? लोलयिषते / (23) आद्याचः / [3 / 4 / 4 / 5 / ] परोंऽशोऽज् द्विः / ओजिहत् / ऊर्जुनाव / अटिटिषति / अशाश्यते / नाद्योंऽशोऽच् // (24) यिः सन्वेर्व्यः / [3 / 4 / 4 / 6 / ] ईय॑: यिः सन् वा द्विः / ईष्यियिषति / ईष्यिषिषति / वा क्रमे / (25) छिस्तिश्च / [3 / 4 / 47] आद्याचः परो द्विरुक्त: छितिर्वा स्यात् / उतिच्छिषति / उचिच्छिपति || (26) इष्टः सुप् / [3 / 4 / 4 / 8 / ] सुब्धातोर्य इष्टः स द्विः / पुपुत्रीयिषति / यियिषो वा सर्वे तु क्वचिद् द्वितीयतृतीययोः / अशिश्वीयिषति / यि वा / कण्ड्वादौ तृतीय एव / कण्डयियिषति // (27) दाश्वांसः / [3 / 4 / 4 / 9 / ] जसुणार्थः / अत्र च पञ्चपात् स्यात् - दाश्वाननूरानचराचरौ च साह्वाननाश्वांश्च चलाचलोऽपि / मीढ्वांश्च पाटूपटचिक्लिदौ च पतापतोऽथापि वदावदोऽपि / घनाघनश्च क्वसमेव वा स्युः // 1 // चक्लुः, ययुः, चक्नस उणाद्याः / दाशः क्वसौ, अद्वित्वे टौ, दाश्वान् / सहेर्दीर्घत्वं च /