________________ तृतीयोऽध्यायः प्रथमः पादः 173 वाहीक जातादिः / वाहीकेऽतत्स्थे प्राप्ते गोष्ठ्यादेः रोपान्तेतो वुञ् / यज्ञादेवृद्धादेरुक्ता-वपत्याट्ठकित्र / क्रत्वादेः कालाटुजि / कोपान्तादेर्देशवाचिनो राष्ट्राद् वुञ्यज्येअन्ताः / शाकल्याच्छात्राः शाकलाः / गोकक्षाः / शकलादि: गर्गाद्यन्तर्गणः / यजि कसेणुच्छात्राः / शाकलीयाः / गोत्रात् पौत्राद्यन्तादिन् / दाक्षाः / पान्नागाराः / यौधिष्ठिराः / प्राच्यभरतद्व्यचो विहिताद् इञो न तु / चैदीयाः / पौष्क्रीया / काशीयाः / वाशीयाः / अत इत्यकारमात्राद् इत्रः, न णादेः / औपगवीयाः / गोत्रात् किम ? दाक्षीयाः / हेमन्तस्य तु इञ् वाऽण् ठञ्वा / हैमनम् / हैमन्तम् / हैमन्तिकम् / ऋतुभ्यः / शैशिरम् / वासन्तम् / गैप्मम् / वर्षा / ठयुक्तः / वार्षिकम् / भात् / पौषः / तैषः / एवं सान्धिवेलम् / पर्वफलयोः / सांवत्सरम् / सांवत्सरिकोऽन्यः / त्रयोदशी / आदि / चतुर्दशी / पञ्चदशी / अमावाश्या / अमावास्या / प्रतिपत् / एभ्योऽण् / एवं कोपान्तात् / ऋषिकः / मारिषिकः / आश्मकः / इक्ष्वाकुः / ऐक्ष्वाकः / एवं काच्छ इत्यादि / अनूपत्वान्तः / काच्छ: / आजवाहः / रोत्यनृतत्स्थे वुञ् वक्ष्यति / अमी तु देशे वाच्ये / आभ्यां च / माघीप्रस्थः / माहिषीप्रस्थः / कषतीरम् / पल्वलतीरम् / न च्छः / षट्पदीद्वयम् / ग्रीवाऽत्र भवे, न शेषे / ग्रीवायां भवं ग्रैवम् / नेदेहासाद्यः, नदीकत्वादिपाठात् / ग्रैवेयम् / ग्रैवेयकम् / अर्थे चेति तद्वत् / तत्र भवः, तस्यार्थो वा व्याख्यान इत्यर्थयोरेचवद्वचो ऽन्तोदात्ता ठञि प्राप्ते / मौहूर्त इत्यादि / विद्या के वला / क्षेत्राङ्गवास्तुपूर्वाच्च क्षेत्रविद्या / [अङ्गविद्या / वास्तुविद्या / ] छन्दः केवलम् / अतः परं भाषादिचतुष्टयं च / छन्दोभाषा / [छन्दोनाम / छन्दोविचिति / छन्दोविजिति / ] एभ्योऽण् / उरसा कृत इत्यर्थे / औरसः पुत्रः / तथेति प्राग्वच्छेषे / पलद्यादेः / पलद्यां जातादि पालद इत्यादि / अन्ये उदीच्यग्रामाद् बह्वचोऽन्तोदात्तादजिति / शैवपुरम् / माण्डवनगरम् / व्यावृत्तावण स्वरार्थम् / अनुदीच्यात् / माथुरम् / अबह्वचः / वजी / ध्वाजम् / अन्तोदात्तात् [किम् ?] शार्करीधानम् / तत्रौत्सर्गिक एवाण् / पलद्यादेश्च / किन्तु वाहीकग्रामात् जिकठोर्बाधनार्थम् / / ( 23) नद्यादेः / [3 / 1 / 3 / 4 / ] ठक् शेषे / गाथेह गीतिस्तुनदी मही काशफरी वाचा वाणारसी काशहरी च वामा / कामस्थली स्याद् वडवा वृषेत पामा च शाल्वा च पुरसेनकी च / ग्रावा च दार्वा गिरि धातकी च स्यात् खादिरी कोशवनानि गाथा / 1 / कौशाम्बी श्रावस्ती पूर्वनगर्यो भवे तु दृति कुक्षि / वस्त्यस्त्यहिकलशितः साधौ पथ्यतिथिवसतितः स्वपतेः // 2 // नादेय इत्यादि / भवे तु तत्र भवे तु इत्यर्थे दृत्यादेः दार्तेयः / [कौक्षेयः / वात्स्येयम् / आस्तेयम् / आहेयम् / कालशेयम् / साधौ / तत्र साधुरित्यर्थे अतः / पाथेयः / [आतिथेयः / वासतेयः / स्वापतेयम् // ] (24) छोऽन्तस्थादेः / [3 / 1 / 3 / 5 / ] शेषे / इह वृत्तमार्यास्तिस्रोऽथ गाथादिमनुष्टुबार्ये अन्तस्थकाठेरणि भौजि सौविदन्ताग्रवाराटकिपूर्वपक्ष- / अहिंसिवाल्मीकिसमाङ्गसौङ्गि आमित्रिखाडायनि एकवृक्ष // 1 //